1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
•
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:67.2%
सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ।। १-१४-१ ।।
sanskrit
Śrī Sūta Gosvāmī said: Arjuna went to Dvārakā to see Lord Śrī Kṛṣṇa and other friends and also to learn from the Lord of His next activities. ।। 1-14-1 ।।
english translation
hindi translation
sUta uvAca samprasthite dvArakAyAM jiSNau bandhudidRkSayA | jJAtuM ca puNyazlokasya kRSNasya ca viceSTitam || 1-14-1 ||
hk transliteration
Srimad Bhagavatam
Progress:67.2%
सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ।। १-१४-१ ।।
sanskrit
Śrī Sūta Gosvāmī said: Arjuna went to Dvārakā to see Lord Śrī Kṛṣṇa and other friends and also to learn from the Lord of His next activities. ।। 1-14-1 ।।
english translation
hindi translation
sUta uvAca samprasthite dvArakAyAM jiSNau bandhudidRkSayA | jJAtuM ca puNyazlokasya kRSNasya ca viceSTitam || 1-14-1 ||
hk transliteration