Srimad Bhagavatam

Progress:67.2%

सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ।। १-१४-१ ।।

sanskrit

Śrī Sūta Gosvāmī said: Arjuna went to Dvārakā to see Lord Śrī Kṛṣṇa and other friends and also to learn from the Lord of His next activities. ।। 1-14-1 ।।

english translation

hindi translation

sUta uvAca samprasthite dvArakAyAM jiSNau bandhudidRkSayA | jJAtuM ca puNyazlokasya kRSNasya ca viceSTitam || 1-14-1 ||

hk transliteration