Srimad Bhagavatam
सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १-१४-१ ॥
Śrī Sūta Gosvāmī said: Arjuna went to Dvārakā to see Lord Śrī Kṛṣṇa and other friends and also to learn from the Lord of His next activities. ॥ 1-14-1 ॥
english translation
श्री सूत गोस्वामी ने कहा : भगवान् श्रीकृष्ण तथा अन्य मित्रों को मिलने तथा भगवान् से उनके अगले कार्यकलापों के विषय में जानने के लिए अर्जुन द्वारका गये। ॥ १-१४-१ ॥
hindi translation
sUta uvAca samprasthite dvArakAyAM jiSNau bandhudidRkSayA । jJAtuM ca puNyazlokasya kRSNasya ca viceSTitam ॥ 1-14-1 ॥
hk transliteration by Sanscript1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १-१४-१ ॥
Śrī Sūta Gosvāmī said: Arjuna went to Dvārakā to see Lord Śrī Kṛṣṇa and other friends and also to learn from the Lord of His next activities. ॥ 1-14-1 ॥
english translation
श्री सूत गोस्वामी ने कहा : भगवान् श्रीकृष्ण तथा अन्य मित्रों को मिलने तथा भगवान् से उनके अगले कार्यकलापों के विषय में जानने के लिए अर्जुन द्वारका गये। ॥ १-१४-१ ॥
hindi translation
sUta uvAca samprasthite dvArakAyAM jiSNau bandhudidRkSayA । jJAtuM ca puNyazlokasya kRSNasya ca viceSTitam ॥ 1-14-1 ॥
hk transliteration by Sanscript