1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
•
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:56.5%
श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् । क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम् । परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः । कौमोदकीमतिश्रेष्ठां भक्तरक्षणतत्पराम् ।। १-१२-९ ।।
sanskrit
The Lord was enriched with four hands, earrings of molten gold and eyes blood red with fury. As He loitered about, His club constantly encircled Him like a shooting star. ।। 1-12-9 ।।
english translation
hindi translation
zrImaddIrghacaturbAhuM taptakAJcanakuNDalam | kSatajAkSaM gadApANimAtmanaH sarvato dizam | paribhramantamulkAbhAM bhrAmayantaM gadAM muhuH | kaumodakImatizreSThAM bhaktarakSaNatatparAm || 1-12-9 ||
hk transliteration
Srimad Bhagavatam
Progress:56.5%
श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् । क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम् । परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः । कौमोदकीमतिश्रेष्ठां भक्तरक्षणतत्पराम् ।। १-१२-९ ।।
sanskrit
The Lord was enriched with four hands, earrings of molten gold and eyes blood red with fury. As He loitered about, His club constantly encircled Him like a shooting star. ।। 1-12-9 ।।
english translation
hindi translation
zrImaddIrghacaturbAhuM taptakAJcanakuNDalam | kSatajAkSaM gadApANimAtmanaH sarvato dizam | paribhramantamulkAbhAM bhrAmayantaM gadAM muhuH | kaumodakImatizreSThAM bhaktarakSaNatatparAm || 1-12-9 ||
hk transliteration