1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
•
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:57.1%
हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ।। १-१२-१४ ।।
sanskrit
Upon the birth of a son, the King, who knew how, where and when charity should be given, gave gold, land, villages, elephants, horses and good food grains to the brāhmaṇas. ।। 1-12-14 ।।
english translation
hindi translation
hiraNyaM gAM mahIM grAmAn hastyazvAn nRpatirvarAn | prAdAtsvannaM ca viprebhyaH prajAtIrthe sa tIrthavit || 1-12-14 ||
hk transliteration
Srimad Bhagavatam
Progress:57.1%
हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ।। १-१२-१४ ।।
sanskrit
Upon the birth of a son, the King, who knew how, where and when charity should be given, gave gold, land, villages, elephants, horses and good food grains to the brāhmaṇas. ।। 1-12-14 ।।
english translation
hindi translation
hiraNyaM gAM mahIM grAmAn hastyazvAn nRpatirvarAn | prAdAtsvannaM ca viprebhyaH prajAtIrthe sa tIrthavit || 1-12-14 ||
hk transliteration