Shiva Purana

Progress:9.3%

मुनय ऊचुः ॥ कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ १ ॥

The sages said:— How does lord Śiva perform his great sport commanding all, creating the universe and placing it in position?

english translation

munaya UcuH ॥ kathaM jagadidaM kRtsnaM vidhAya ca nidhAya ca ॥ AjJayA paramAM krIDAM karoti paramezvaraH ॥ 1 ॥

hk transliteration by Sanscript

किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ २ ॥

What is it that came into being at the outset? By what are all these pervaded? By which being of huge belly is this swallowed?

english translation

kiM tatprathamasaMbhUtaM kenedamakhilaM tatam ॥ kenA vA punarevedaM grasyate pRthukukSiNA ॥ 2 ॥

hk transliteration by Sanscript

वायुरुवाच ॥ शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ३ ॥

Vāyu said:— Śakti came into being at the outset; with Śāntyatītapadā following. From Śiva in association with Śakti Māyā came into being and then the unmanifest from it.

english translation

vAyuruvAca ॥ zaktiH prathamasambhUtA zAMtyatItapadottarA ॥ tato mAyA tato 'vyaktaM zivAcchaktimataH prabhoH ॥ 3 ॥

hk transliteration by Sanscript

शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ४ ॥

Śāntyatītapada originated from Śakti and from it Śāntipada; then the Vidyāpada; from it the Pratiṣṭhāpada came into being.

english translation

zAntyatItapadaM zaktestataH zAntipadakramAt ॥ tato vidyApadaM tasmAtpratiSThApadasaMbhavaH ॥ 4 ॥

hk transliteration by Sanscript

निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ५ ॥

Nivṛttipada originated from Pratiṣṭhāpada. Thus has been briefly described the creation induced by the lord.

english translation

nivRttipadamutpannaM pratiSThApadataH kramAt ॥ evamuktA samAsena sRSTirIzvaracoditA ॥ 5 ॥

hk transliteration by Sanscript