Shiva Purana
Progress:9.3%
मुनय ऊचुः ॥ कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ १ ॥
The sages said:— How does lord Śiva perform his great sport commanding all, creating the universe and placing it in position?
english translation
munaya UcuH ॥ kathaM jagadidaM kRtsnaM vidhAya ca nidhAya ca ॥ AjJayA paramAM krIDAM karoti paramezvaraH ॥ 1 ॥
hk transliteration by Sanscriptकिं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ २ ॥
What is it that came into being at the outset? By what are all these pervaded? By which being of huge belly is this swallowed?
english translation
kiM tatprathamasaMbhUtaM kenedamakhilaM tatam ॥ kenA vA punarevedaM grasyate pRthukukSiNA ॥ 2 ॥
hk transliteration by Sanscriptवायुरुवाच ॥ शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ३ ॥
Vāyu said:— Śakti came into being at the outset; with Śāntyatītapadā following. From Śiva in association with Śakti Māyā came into being and then the unmanifest from it.
english translation
vAyuruvAca ॥ zaktiH prathamasambhUtA zAMtyatItapadottarA ॥ tato mAyA tato 'vyaktaM zivAcchaktimataH prabhoH ॥ 3 ॥
hk transliteration by Sanscriptशान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ४ ॥
Śāntyatītapada originated from Śakti and from it Śāntipada; then the Vidyāpada; from it the Pratiṣṭhāpada came into being.
english translation
zAntyatItapadaM zaktestataH zAntipadakramAt ॥ tato vidyApadaM tasmAtpratiSThApadasaMbhavaH ॥ 4 ॥
hk transliteration by Sanscriptनिवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ५ ॥
Nivṛttipada originated from Pratiṣṭhāpada. Thus has been briefly described the creation induced by the lord.
english translation
nivRttipadamutpannaM pratiSThApadataH kramAt ॥ evamuktA samAsena sRSTirIzvaracoditA ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:9.3%
मुनय ऊचुः ॥ कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ १ ॥
The sages said:— How does lord Śiva perform his great sport commanding all, creating the universe and placing it in position?
english translation
munaya UcuH ॥ kathaM jagadidaM kRtsnaM vidhAya ca nidhAya ca ॥ AjJayA paramAM krIDAM karoti paramezvaraH ॥ 1 ॥
hk transliteration by Sanscriptकिं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ २ ॥
What is it that came into being at the outset? By what are all these pervaded? By which being of huge belly is this swallowed?
english translation
kiM tatprathamasaMbhUtaM kenedamakhilaM tatam ॥ kenA vA punarevedaM grasyate pRthukukSiNA ॥ 2 ॥
hk transliteration by Sanscriptवायुरुवाच ॥ शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ३ ॥
Vāyu said:— Śakti came into being at the outset; with Śāntyatītapadā following. From Śiva in association with Śakti Māyā came into being and then the unmanifest from it.
english translation
vAyuruvAca ॥ zaktiH prathamasambhUtA zAMtyatItapadottarA ॥ tato mAyA tato 'vyaktaM zivAcchaktimataH prabhoH ॥ 3 ॥
hk transliteration by Sanscriptशान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ४ ॥
Śāntyatītapada originated from Śakti and from it Śāntipada; then the Vidyāpada; from it the Pratiṣṭhāpada came into being.
english translation
zAntyatItapadaM zaktestataH zAntipadakramAt ॥ tato vidyApadaM tasmAtpratiSThApadasaMbhavaH ॥ 4 ॥
hk transliteration by Sanscriptनिवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ५ ॥
Nivṛttipada originated from Pratiṣṭhāpada. Thus has been briefly described the creation induced by the lord.
english translation
nivRttipadamutpannaM pratiSThApadataH kramAt ॥ evamuktA samAsena sRSTirIzvaracoditA ॥ 5 ॥
hk transliteration by Sanscript