Shiva Purana
Progress:98.4%
प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ॥ स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ३६ ॥
Just as they achieved salvation by means of Pāśupata rite, so also, ere long, you too will achieve liberation. This fact is indicated by the splendour seen by you.
english translation
prApyAnena yathA muktiracirAdbhavatAmapi ॥ sa cAyamarthaH sUcyeta yuSmaddRSTena tejasA ॥ 36 ॥
hk transliteration by Sanscriptसनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ ३८ ॥
Fortunately your time has come up now. You go to the southern summit of Meru resorted to by the gods.
english translation
sanatkumAro yatrAste mama putraH paro muniH ॥ pratIkSyAgamanaM sAkSAdbhUtanAthasya naMdinaH ॥ 38 ॥
hk transliteration by Sanscriptसनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ ३८ ॥
There my son the sage Sanatkumāra is waiting for Nandin, the lord of the Bhūtas.
english translation
sanatkumAro yatrAste mama putraH paro muniH ॥ pratIkSyAgamanaM sAkSAdbhUtanAthasya naMdinaH ॥ 38 ॥
hk transliteration by Sanscriptपुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ॥ अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ३९ ॥
In the past even Sanatkumara had seen the Supreme Personality of Godhead Out of ignorance he considered himself the greatest of all yogis and was polluted with humility.
english translation
purA sanatkumAropi dRSTvApi paramezvaram ॥ ajJAnAtsarvayogIndramAnI vinayadUSitaH ॥ 39 ॥
hk transliteration by Sanscriptअभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ॥ ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः ॥ ४० ॥
He was very fearless in not doing the proper things like getting up. Then, for his offense, Nandi, in anger, killed the great camel.
english translation
abhyutthAnAdikaM yuktamakurvannatinirbhayaH ॥ tato 'parAdhAtkruddhena mahoSTro naMdinA kRtaH ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:98.4%
प्राप्यानेन यथा मुक्तिरचिराद्भवतामपि ॥ स चायमर्थः सूच्येत युष्मद्दृष्टेन तेजसा ॥ ३६ ॥
Just as they achieved salvation by means of Pāśupata rite, so also, ere long, you too will achieve liberation. This fact is indicated by the splendour seen by you.
english translation
prApyAnena yathA muktiracirAdbhavatAmapi ॥ sa cAyamarthaH sUcyeta yuSmaddRSTena tejasA ॥ 36 ॥
hk transliteration by Sanscriptसनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ ३८ ॥
Fortunately your time has come up now. You go to the southern summit of Meru resorted to by the gods.
english translation
sanatkumAro yatrAste mama putraH paro muniH ॥ pratIkSyAgamanaM sAkSAdbhUtanAthasya naMdinaH ॥ 38 ॥
hk transliteration by Sanscriptसनत्कुमारो यत्रास्ते मम पुत्रः परो मुनिः ॥ प्रतीक्ष्यागमनं साक्षाद्भूतनाथस्य नंदिनः ॥ ३८ ॥
There my son the sage Sanatkumāra is waiting for Nandin, the lord of the Bhūtas.
english translation
sanatkumAro yatrAste mama putraH paro muniH ॥ pratIkSyAgamanaM sAkSAdbhUtanAthasya naMdinaH ॥ 38 ॥
hk transliteration by Sanscriptपुरा सनत्कुमारोपि दृष्ट्वापि परमेश्वरम् ॥ अज्ञानात्सर्वयोगीन्द्रमानी विनयदूषितः ॥ ३९ ॥
In the past even Sanatkumara had seen the Supreme Personality of Godhead Out of ignorance he considered himself the greatest of all yogis and was polluted with humility.
english translation
purA sanatkumAropi dRSTvApi paramezvaram ॥ ajJAnAtsarvayogIndramAnI vinayadUSitaH ॥ 39 ॥
hk transliteration by Sanscriptअभ्युत्थानादिकं युक्तमकुर्वन्नतिनिर्भयः ॥ ततो ऽपराधात्क्रुद्धेन महोष्ट्रो नंदिना कृतः ॥ ४० ॥
He was very fearless in not doing the proper things like getting up. Then, for his offense, Nandi, in anger, killed the great camel.
english translation
abhyutthAnAdikaM yuktamakurvannatinirbhayaH ॥ tato 'parAdhAtkruddhena mahoSTro naMdinA kRtaH ॥ 40 ॥
hk transliteration by Sanscript