Shiva Purana
Progress:98.2%
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ॥ वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः ॥ २६ ॥
The lotus-sitting Lord inquired of the men who were standing there about their welfare. I have learned the story of you because the wind told us.
english translation
tAMstatrAvasthitAn pRSTvA kuzalaM kamalAsanaH ॥ vRttAMtaM vo mayA jJAtaM vAyurevAha no yataH ॥ 26 ॥
hk transliteration by Sanscriptभवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति ॥ इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम् ॥ २७ ॥
What did you do after the wind disappeared? Having thus spoken to the lord of the gods the sages after the avabhritha.
english translation
bhavadbhiH kiM kRtaM pazcAnmAruteMtarhite sati ॥ ityuktavati deveze munayo 'vabhRthAtparam ॥ 27 ॥
hk transliteration by Sanscriptगंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ॥ दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः ॥ २८ ॥
Departure for the holy places of the Ganges and a pilgrimage to Vārāṇasī Seeing the limbs placed there by the gods.
english translation
gaMgAtIrthesya gamanaM yAtrAM vArANasIM prati ॥ darzanaM tatra liMgAnAM sthApitAnAM surezvaraiH ॥ 28 ॥
hk transliteration by Sanscriptअविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् ॥ आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ २९ ॥
One should also worship the form of the Lord, who is not liberated. Seeing that huge mass of light in the sky.
english translation
avimuktezvarasyApi liMgasyAbhyarcanaM sakRt ॥ AkAze mahatastasya tejorAzezca darzanam ॥ 29 ॥
hk transliteration by Sanscriptमुनीनां विलयं तत्र निरोधं तेजसस्ततः ॥ याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः ॥ ३० ॥
There the sages merged, and then the effulgence ceased. The pain of reality even when contemplated by the self.
english translation
munInAM vilayaM tatra nirodhaM tejasastataH ॥ yAthAtmyavedanaM tasya ciMtitasyApi cAtmabhiH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:98.2%
तांस्तत्रावस्थितान् पृष्ट्वा कुशलं कमलासनः ॥ वृत्तांतं वो मया ज्ञातं वायुरेवाह नो यतः ॥ २६ ॥
The lotus-sitting Lord inquired of the men who were standing there about their welfare. I have learned the story of you because the wind told us.
english translation
tAMstatrAvasthitAn pRSTvA kuzalaM kamalAsanaH ॥ vRttAMtaM vo mayA jJAtaM vAyurevAha no yataH ॥ 26 ॥
hk transliteration by Sanscriptभवद्भिः किं कृतं पश्चान्मारुतेंतर्हिते सति ॥ इत्युक्तवति देवेशे मुनयो ऽवभृथात्परम् ॥ २७ ॥
What did you do after the wind disappeared? Having thus spoken to the lord of the gods the sages after the avabhritha.
english translation
bhavadbhiH kiM kRtaM pazcAnmAruteMtarhite sati ॥ ityuktavati deveze munayo 'vabhRthAtparam ॥ 27 ॥
hk transliteration by Sanscriptगंगातीर्थेस्य गमनं यात्रां वाराणसीं प्रति ॥ दर्शनं तत्र लिंगानां स्थापितानां सुरेश्वरैः ॥ २८ ॥
Departure for the holy places of the Ganges and a pilgrimage to Vārāṇasī Seeing the limbs placed there by the gods.
english translation
gaMgAtIrthesya gamanaM yAtrAM vArANasIM prati ॥ darzanaM tatra liMgAnAM sthApitAnAM surezvaraiH ॥ 28 ॥
hk transliteration by Sanscriptअविमुक्तेश्वरस्यापि लिंगस्याभ्यर्चनं सकृत् ॥ आकाशे महतस्तस्य तेजोराशेश्च दर्शनम् ॥ २९ ॥
One should also worship the form of the Lord, who is not liberated. Seeing that huge mass of light in the sky.
english translation
avimuktezvarasyApi liMgasyAbhyarcanaM sakRt ॥ AkAze mahatastasya tejorAzezca darzanam ॥ 29 ॥
hk transliteration by Sanscriptमुनीनां विलयं तत्र निरोधं तेजसस्ततः ॥ याथात्म्यवेदनं तस्य चिंतितस्यापि चात्मभिः ॥ ३० ॥
There the sages merged, and then the effulgence ceased. The pain of reality even when contemplated by the self.
english translation
munInAM vilayaM tatra nirodhaM tejasastataH ॥ yAthAtmyavedanaM tasya ciMtitasyApi cAtmabhiH ॥ 30 ॥
hk transliteration by Sanscript