Shiva Purana
Progress:98.0%
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ॥ परस्पर स्पर्धितयोर्गाने विवदमानयोः ॥ १६ ॥
Then Lord Brahmā reached the place of Tumburu and Nārada. They competed with each other and argued in singing.
english translation
atha sthAnagato brahmA tumburornAradasya ca ॥ paraspara spardhitayorgAne vivadamAnayoH ॥ 16 ॥
hk transliteration by Sanscriptतदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ॥ गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ १७ ॥
They moved about in the middle of the sky, inspired by the sound of their songs. He is happily served by the gandharvas and apsaras.
english translation
tadudbhAvitagAnottharasairmAdhyasthamAcaran ॥ gandharvairapsarobhizca sukhamAste niSevitaH ॥ 17 ॥
hk transliteration by Sanscriptतदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ॥ मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ १८ ॥
That being inopportune time the sages were stopped at the threshold by the gate-keepers and they sat outside the palace of Brahmā towards a side.
english translation
tadAnavasarAdeva dvAHsthairdvAri nivAritAH ॥ munayo brahmabhavanAdbahiH pArzvamupAvizan ॥ 18 ॥
hk transliteration by Sanscriptअथ तुम्बुरुणा गाने समतां प्राप्य नारदः ॥ साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ १९ ॥
Then Nārada attained equality in singing with the tambourine Permitted by the Supreme Brahman to accompany him.
english translation
atha tumburuNA gAne samatAM prApya nAradaH ॥ sAhacaryeSvanujJAto brahmaNA parameSThinA ॥ 19 ॥
hk transliteration by Sanscriptत्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः ॥ सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ २० ॥
He abandoned rivalry and friendship with one another and attained supreme perfection Along with him he was surrounded by the apsaras and gandharvas.
english translation
tyaktvA parasparaspardhAM maitrIM ca paramAM gataH ॥ saha tenApsarobhizca gandharvaizca samAvRtaH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:98.0%
अथ स्थानगतो ब्रह्मा तुम्बुरोर्नारदस्य च ॥ परस्पर स्पर्धितयोर्गाने विवदमानयोः ॥ १६ ॥
Then Lord Brahmā reached the place of Tumburu and Nārada. They competed with each other and argued in singing.
english translation
atha sthAnagato brahmA tumburornAradasya ca ॥ paraspara spardhitayorgAne vivadamAnayoH ॥ 16 ॥
hk transliteration by Sanscriptतदुद्भावितगानोत्थरसैर्माध्यस्थमाचरन् ॥ गन्धर्वैरप्सरोभिश्च सुखमास्ते निषेवितः ॥ १७ ॥
They moved about in the middle of the sky, inspired by the sound of their songs. He is happily served by the gandharvas and apsaras.
english translation
tadudbhAvitagAnottharasairmAdhyasthamAcaran ॥ gandharvairapsarobhizca sukhamAste niSevitaH ॥ 17 ॥
hk transliteration by Sanscriptतदानवसरादेव द्वाःस्थैर्द्वारि निवारिताः ॥ मुनयो ब्रह्मभवनाद्बहिः पार्श्वमुपाविशन् ॥ १८ ॥
That being inopportune time the sages were stopped at the threshold by the gate-keepers and they sat outside the palace of Brahmā towards a side.
english translation
tadAnavasarAdeva dvAHsthairdvAri nivAritAH ॥ munayo brahmabhavanAdbahiH pArzvamupAvizan ॥ 18 ॥
hk transliteration by Sanscriptअथ तुम्बुरुणा गाने समतां प्राप्य नारदः ॥ साहचर्येष्वनुज्ञातो ब्रह्मणा परमेष्ठिना ॥ १९ ॥
Then Nārada attained equality in singing with the tambourine Permitted by the Supreme Brahman to accompany him.
english translation
atha tumburuNA gAne samatAM prApya nAradaH ॥ sAhacaryeSvanujJAto brahmaNA parameSThinA ॥ 19 ॥
hk transliteration by Sanscriptत्यक्त्वा परस्परस्पर्धां मैत्रीं च परमां गतः ॥ सह तेनाप्सरोभिश्च गन्धर्वैश्च समावृतः ॥ २० ॥
He abandoned rivalry and friendship with one another and attained supreme perfection Along with him he was surrounded by the apsaras and gandharvas.
english translation
tyaktvA parasparaspardhAM maitrIM ca paramAM gataH ॥ saha tenApsarobhizca gandharvaizca samAvRtaH ॥ 20 ॥
hk transliteration by Sanscript