Shiva Purana
Progress:97.0%
द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ॥ भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ३६ ॥
The fruit derivable by worshipping a crore of brahmins can be attained by giving alms alone to a Śiva Yogin.
english translation
dvijAnAM vedaviduSAM koTiM saMpUjya yatphalam ॥ bhikSAmAtrapradAnena tatphalaM zivayogine ॥ 36 ॥
hk transliteration by Sanscriptयज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥ योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ३७ ॥
By giving cooked rice to him the benefits of sacrifices, Agnihotras, charitable gifts and pilgrimages can be secured.
english translation
yajJAgnihotradAnena tIrthahomeSu yatphalam ॥ yoginAmannadAnena tatsamastaM phalaM labhet ॥ 37 ॥
hk transliteration by Sanscriptये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ॥ श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ३८ ॥
Those who disparage Śivayogins under delusion undergo sufferings in hells along with those who listen, till the dissolution of the world.
english translation
ye cApavAdaM kurvaMti vimUDhAzzivayoginAm ॥ zrotRbhiste prapadyante narakeSvAmahIkSayAt ॥ 38 ॥
hk transliteration by Sanscriptसति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥ तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥ ये पुनः सततं भक्त्या भजंति शवयोगिनः ॥ ३९ ॥
In the case of the listener, the speaker is an exception to the yogīs. Therefore he who hears it is considered a sinner and punishable by the greatest of men Those who again worship the corpse yogis with constant devotion.
english translation
sati zrotari vaktAsyAdapavAdasya yoginAm ॥ tasmAcchrotA ca pApIyAndaNDyassumahatAM mataH ॥ ye punaH satataM bhaktyA bhajaMti zavayoginaH ॥ 39 ॥
hk transliteration by Sanscriptते विदंति महाभोगानंते योगं च शांकरम् ॥ भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः ॥ ४० ॥
They know that the end of great enjoyment is the yoga of Lord Śiva. Therefore the yogis of Lord Siva should be worshiped by men seeking pleasure.
english translation
te vidaMti mahAbhogAnaMte yogaM ca zAMkaram ॥ bhogArthibhirnaraistasmAtsaMpUjyAH zivayoginaH ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:97.0%
द्विजानां वेदविदुषां कोटिं संपूज्य यत्फलम् ॥ भिक्षामात्रप्रदानेन तत्फलं शिवयोगिने ॥ ३६ ॥
The fruit derivable by worshipping a crore of brahmins can be attained by giving alms alone to a Śiva Yogin.
english translation
dvijAnAM vedaviduSAM koTiM saMpUjya yatphalam ॥ bhikSAmAtrapradAnena tatphalaM zivayogine ॥ 36 ॥
hk transliteration by Sanscriptयज्ञाग्निहोत्रदानेन तीर्थहोमेषु यत्फलम् ॥ योगिनामन्नदानेन तत्समस्तं फलं लभेत् ॥ ३७ ॥
By giving cooked rice to him the benefits of sacrifices, Agnihotras, charitable gifts and pilgrimages can be secured.
english translation
yajJAgnihotradAnena tIrthahomeSu yatphalam ॥ yoginAmannadAnena tatsamastaM phalaM labhet ॥ 37 ॥
hk transliteration by Sanscriptये चापवादं कुर्वंति विमूढाश्शिवयोगिनाम् ॥ श्रोतृभिस्ते प्रपद्यन्ते नरकेष्वामहीक्षयात् ॥ ३८ ॥
Those who disparage Śivayogins under delusion undergo sufferings in hells along with those who listen, till the dissolution of the world.
english translation
ye cApavAdaM kurvaMti vimUDhAzzivayoginAm ॥ zrotRbhiste prapadyante narakeSvAmahIkSayAt ॥ 38 ॥
hk transliteration by Sanscriptसति श्रोतरि वक्तास्यादपवादस्य योगिनाम् ॥ तस्माच्छ्रोता च पापीयान्दण्ड्यस्सुमहतां मतः ॥ ये पुनः सततं भक्त्या भजंति शवयोगिनः ॥ ३९ ॥
In the case of the listener, the speaker is an exception to the yogīs. Therefore he who hears it is considered a sinner and punishable by the greatest of men Those who again worship the corpse yogis with constant devotion.
english translation
sati zrotari vaktAsyAdapavAdasya yoginAm ॥ tasmAcchrotA ca pApIyAndaNDyassumahatAM mataH ॥ ye punaH satataM bhaktyA bhajaMti zavayoginaH ॥ 39 ॥
hk transliteration by Sanscriptते विदंति महाभोगानंते योगं च शांकरम् ॥ भोगार्थिभिर्नरैस्तस्मात्संपूज्याः शिवयोगिनः ॥ ४० ॥
They know that the end of great enjoyment is the yoga of Lord Śiva. Therefore the yogis of Lord Siva should be worshiped by men seeking pleasure.
english translation
te vidaMti mahAbhogAnaMte yogaM ca zAMkaram ॥ bhogArthibhirnaraistasmAtsaMpUjyAH zivayoginaH ॥ 40 ॥
hk transliteration by Sanscript