Shiva Purana
Progress:96.9%
यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः ॥ ३१ ॥
Just as in the Royal household, the interior officials not the workers outside are the favourites of kings so also those who are engaged in inner meditation are the favourites of lord Śiva and not those who perform holy rites.
english translation
yathehAMtazcarA rAjJaH priyAH syurna bahizcarAH ॥ tathAMtardhyAnaniratAH priyAzzaMbhorna karmiNaH ॥ 31 ॥
hk transliteration by Sanscriptबहिस्करा यथा लोके नातीव फलभोगिनः ॥ दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ३२ ॥
Just as the exterior workers do not enjoy the pleasures in the royal palace, the same is the case with the Karmins.
english translation
bahiskarA yathA loke nAtIva phalabhoginaH ॥ dRSTvA narendrabhavane tadvadatrApi karmiNaH ॥ 32 ॥
hk transliteration by Sanscriptयद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ॥ योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ३३ ॥
If a person in bis attempt for knowledge and Yoga were to die in the middle he shall go to Rudraloka even due to his mere endeavour for yoga.
english translation
yadyaMtarA vipadyaMte jJAnayogArthamudyataH ॥ yogasyodyogamAtreNa rudralokaM gamiSyati ॥ 33 ॥
hk transliteration by Sanscriptअनुभूय सुखं तत्र स जातो योगिनां कुले ॥ ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ३४ ॥
He enjoys happiness here and is reborn in the family of a Yogin. Attaining knowledge and Yoga or the path of knowledge he transcends the worldly existence.
english translation
anubhUya sukhaM tatra sa jAto yoginAM kule ॥ jJAnayogaM punarlabdhvA saMsAramativartate ॥ 34 ॥
hk transliteration by Sanscriptजिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥ न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ३५ ॥
Even by performing sacrifices, that goal is not obtained which a man with the desire for the knowledge of Yoga attains.
english translation
jijJAsurapi yogasya yAM gatiM labhate naraH ॥ na tAM gatimavApnoti sarvairapi mahAmakhaiH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:96.9%
यथेहांतश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ॥ तथांतर्ध्याननिरताः प्रियाश्शंभोर्न कर्मिणः ॥ ३१ ॥
Just as in the Royal household, the interior officials not the workers outside are the favourites of kings so also those who are engaged in inner meditation are the favourites of lord Śiva and not those who perform holy rites.
english translation
yathehAMtazcarA rAjJaH priyAH syurna bahizcarAH ॥ tathAMtardhyAnaniratAH priyAzzaMbhorna karmiNaH ॥ 31 ॥
hk transliteration by Sanscriptबहिस्करा यथा लोके नातीव फलभोगिनः ॥ दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ ३२ ॥
Just as the exterior workers do not enjoy the pleasures in the royal palace, the same is the case with the Karmins.
english translation
bahiskarA yathA loke nAtIva phalabhoginaH ॥ dRSTvA narendrabhavane tadvadatrApi karmiNaH ॥ 32 ॥
hk transliteration by Sanscriptयद्यंतरा विपद्यंते ज्ञानयोगार्थमुद्यतः ॥ योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ॥ ३३ ॥
If a person in bis attempt for knowledge and Yoga were to die in the middle he shall go to Rudraloka even due to his mere endeavour for yoga.
english translation
yadyaMtarA vipadyaMte jJAnayogArthamudyataH ॥ yogasyodyogamAtreNa rudralokaM gamiSyati ॥ 33 ॥
hk transliteration by Sanscriptअनुभूय सुखं तत्र स जातो योगिनां कुले ॥ ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ॥ ३४ ॥
He enjoys happiness here and is reborn in the family of a Yogin. Attaining knowledge and Yoga or the path of knowledge he transcends the worldly existence.
english translation
anubhUya sukhaM tatra sa jAto yoginAM kule ॥ jJAnayogaM punarlabdhvA saMsAramativartate ॥ 34 ॥
hk transliteration by Sanscriptजिज्ञासुरपि योगस्य यां गतिं लभते नरः ॥ न तां गतिमवाप्नोति सर्वैरपि महामखैः ॥ ३५ ॥
Even by performing sacrifices, that goal is not obtained which a man with the desire for the knowledge of Yoga attains.
english translation
jijJAsurapi yogasya yAM gatiM labhate naraH ॥ na tAM gatimavApnoti sarvairapi mahAmakhaiH ॥ 35 ॥
hk transliteration by Sanscript