Shiva Purana
Progress:92.1%
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ ५१ ॥
Placing the goddess in an auspicious place, one should write the lotus flower as before. Scatter leaves flowers and other objects and place a waterpot in the middle.
english translation
devIM kRtvA zubhe deze tatrAbjaM pUrvavallikhet ॥ vikIrya patrapuSpAdyairmadhye kuMbhaM nidhAya ca ॥ 51 ॥
hk transliteration by Sanscriptपरितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ५२ ॥
Around the altar one should place four urns in all directions. The five Brahmans are the seeds of that five in each of the five.
english translation
paritastasya caturaH kalazAn dikSu vinyaset ॥ paJca brahmANi tadbIjaisteSu paJcasu paJcabhiH ॥ 52 ॥
hk transliteration by Sanscriptन्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ५३ ॥
After placing the deity, worship him, show him the mudra and other objects and protect him. Purify the linga or berry with clay and water as before.
english translation
nyasya saMpUjya mudrAdi darzayitvAbhirakSya ca ॥ vizodhya liMgaM beraM vA mRttoyAdyairyathA purA ॥ 53 ॥
hk transliteration by Sanscriptस्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ५४ ॥
Covered with flowers one should place it on a beautiful seat situated on the north side. Placing the flower on the head one should sprinkle it with the water of sprinkling.
english translation
sthApayetpuSpasaMchannamuttarasthe varAsane ॥ nidhAya puSpaM zirasi prokSayetprokSaNIjalaiH ॥ 54 ॥
hk transliteration by Sanscriptसमभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ ५५ ॥
After worshiping him again with flowers he chanted the words “Jaya” and so on. One should bathe with the root knowledge in pots filled with the knowledge of the Lord.
english translation
samabhyarcya punaH puSpairjayazabdAdipUrvakam ॥ kumbhairIzAnavidyAMtaiH snApayenmUlavidyayA ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:92.1%
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् ॥ विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च ॥ ५१ ॥
Placing the goddess in an auspicious place, one should write the lotus flower as before. Scatter leaves flowers and other objects and place a waterpot in the middle.
english translation
devIM kRtvA zubhe deze tatrAbjaM pUrvavallikhet ॥ vikIrya patrapuSpAdyairmadhye kuMbhaM nidhAya ca ॥ 51 ॥
hk transliteration by Sanscriptपरितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् ॥ पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः ॥ ५२ ॥
Around the altar one should place four urns in all directions. The five Brahmans are the seeds of that five in each of the five.
english translation
paritastasya caturaH kalazAn dikSu vinyaset ॥ paJca brahmANi tadbIjaisteSu paJcasu paJcabhiH ॥ 52 ॥
hk transliteration by Sanscriptन्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च ॥ विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा ॥ ५३ ॥
After placing the deity, worship him, show him the mudra and other objects and protect him. Purify the linga or berry with clay and water as before.
english translation
nyasya saMpUjya mudrAdi darzayitvAbhirakSya ca ॥ vizodhya liMgaM beraM vA mRttoyAdyairyathA purA ॥ 53 ॥
hk transliteration by Sanscriptस्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने ॥ निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः ॥ ५४ ॥
Covered with flowers one should place it on a beautiful seat situated on the north side. Placing the flower on the head one should sprinkle it with the water of sprinkling.
english translation
sthApayetpuSpasaMchannamuttarasthe varAsane ॥ nidhAya puSpaM zirasi prokSayetprokSaNIjalaiH ॥ 54 ॥
hk transliteration by Sanscriptसमभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् ॥ कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया ॥ ५५ ॥
After worshiping him again with flowers he chanted the words “Jaya” and so on. One should bathe with the root knowledge in pots filled with the knowledge of the Lord.
english translation
samabhyarcya punaH puSpairjayazabdAdipUrvakam ॥ kumbhairIzAnavidyAMtaiH snApayenmUlavidyayA ॥ 55 ॥
hk transliteration by Sanscript