Shiva Purana
Progress:91.3%
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ १६ ॥
A resting place shall be made in the middle of the Maṇḍala. After bathing the liṅga with pure water he shall worship it.
english translation
tatrApi zayanasthAnaM kuryAnmaMDalamadhyataH ॥ zuddhairjalaiH snApayitvA liMgamabhyarcayetkramAt ॥ 16 ॥
hk transliteration by Sanscriptऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ १७ ॥
A mystical lotus-diagram shall be drawn in the north-east on a spot of ground well-smeared. The water vessel of Śiva shall be purified. Śiva shall be invoked and worshipped.
english translation
aizAnyAM padmamAlikhya zuddhalipte mahItale ॥ zivakuMbhaM zodhayitvA tatrAvAhya zivaM yajet ॥ 17 ॥
hk transliteration by Sanscriptक्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ १९ ॥
In the middle of the altar he shall make a diagram of white lotus in accordance with injunctions and to the west of it he shall draw the lotus of Caṇḍikā.
english translation
kSaumAdyairvAhatairvastraiH puSpairdarbhairathApi vA ॥ prakalpya zayanaM tasminhemapuSpaM vinikSipet ॥ 19 ॥
hk transliteration by Sanscriptक्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ १९ ॥
The bed shall be made of silken cloth or other cloth fresh from the loom, before being washed or of flowers or Darbha grass. After making it up he shall put golden flower in it.
english translation
kSaumAdyairvAhatairvastraiH puSpairdarbhairathApi vA ॥ prakalpya zayanaM tasminhemapuSpaM vinikSipet ॥ 19 ॥
hk transliteration by Sanscriptतत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ २० ॥
There they brought the Lingam and chanted all auspicious hymns. A pair of red clothes with a scarf all around him.
english translation
tatra liMgaM samAnIya sarvamaMgalaniHsvanaiH ॥ raktena vastrayugmena sakUrcena samaMtataH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:91.3%
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः ॥ शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात् ॥ १६ ॥
A resting place shall be made in the middle of the Maṇḍala. After bathing the liṅga with pure water he shall worship it.
english translation
tatrApi zayanasthAnaM kuryAnmaMDalamadhyataH ॥ zuddhairjalaiH snApayitvA liMgamabhyarcayetkramAt ॥ 16 ॥
hk transliteration by Sanscriptऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले ॥ शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत् ॥ १७ ॥
A mystical lotus-diagram shall be drawn in the north-east on a spot of ground well-smeared. The water vessel of Śiva shall be purified. Śiva shall be invoked and worshipped.
english translation
aizAnyAM padmamAlikhya zuddhalipte mahItale ॥ zivakuMbhaM zodhayitvA tatrAvAhya zivaM yajet ॥ 17 ॥
hk transliteration by Sanscriptक्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ १९ ॥
In the middle of the altar he shall make a diagram of white lotus in accordance with injunctions and to the west of it he shall draw the lotus of Caṇḍikā.
english translation
kSaumAdyairvAhatairvastraiH puSpairdarbhairathApi vA ॥ prakalpya zayanaM tasminhemapuSpaM vinikSipet ॥ 19 ॥
hk transliteration by Sanscriptक्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा ॥ प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत् ॥ १९ ॥
The bed shall be made of silken cloth or other cloth fresh from the loom, before being washed or of flowers or Darbha grass. After making it up he shall put golden flower in it.
english translation
kSaumAdyairvAhatairvastraiH puSpairdarbhairathApi vA ॥ prakalpya zayanaM tasminhemapuSpaM vinikSipet ॥ 19 ॥
hk transliteration by Sanscriptतत्र लिंगं समानीय सर्वमंगलनिःस्वनैः ॥ रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः ॥ २० ॥
There they brought the Lingam and chanted all auspicious hymns. A pair of red clothes with a scarf all around him.
english translation
tatra liMgaM samAnIya sarvamaMgalaniHsvanaiH ॥ raktena vastrayugmena sakUrcena samaMtataH ॥ 20 ॥
hk transliteration by Sanscript