Shiva Purana
Progress:86.9%
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ६६ ॥
If a devotee can perform worship in some part he too derives the benefit of that part in accordance with his ability.
english translation
kvacidaMze tu yaH zaktastvazaktaH kvacidaMzake ॥ so 'pi zaktyanusAreNa kurvaMzcetphalamRcchati ॥ 66 ॥
hk transliteration by Sanscriptकर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ६७ ॥
If the benefit is not seen even if the rite is performed, it shall be repeated twice or thrice. By all means the benefit will be received.
english translation
karmaNyanuSThite 'pyasminphalaM yatra na dRzyate ॥ dvistrirvAvartayettatra sarvathA dRzyate phalam ॥ 67 ॥
hk transliteration by Sanscriptपूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ६८ ॥
Whatever material is used in worship, gold, gem and other articles shall be handed to the preceptor apart form the Dakṣiṇā offered separately.
english translation
pUjopayuktaM yaddravyaM hemaratnAdyanuttamam ॥ tatsarvaM gurave dadyAddakSiNAM ca tataH pRthak ॥ 68 ॥
hk transliteration by Sanscriptस चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ६९ ॥
If the preceptor does not wish to receive, the entire gift shall be given to Śiva or the devotees of Śiva. It shall not be given to any other.
english translation
sa cennecchati tatsarvaM zivAya vinivedayet ॥ athavA zivabhaktebhyo nAnyebhyastu pradIyate ॥ 69 ॥
hk transliteration by Sanscriptयः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७० ॥
He who achieves this by his own power, regardless of his spiritual master or others. He should also do the same here and not take it back himself.
english translation
yaH svayaM sAdhayecchaktyA gurvAdinirapekSayA ॥ so 'pyevamAcaredatra na gRhNIyAtsvayaM punaH ॥ 70 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:86.9%
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके ॥ सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति ॥ ६६ ॥
If a devotee can perform worship in some part he too derives the benefit of that part in accordance with his ability.
english translation
kvacidaMze tu yaH zaktastvazaktaH kvacidaMzake ॥ so 'pi zaktyanusAreNa kurvaMzcetphalamRcchati ॥ 66 ॥
hk transliteration by Sanscriptकर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते ॥ द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम् ॥ ६७ ॥
If the benefit is not seen even if the rite is performed, it shall be repeated twice or thrice. By all means the benefit will be received.
english translation
karmaNyanuSThite 'pyasminphalaM yatra na dRzyate ॥ dvistrirvAvartayettatra sarvathA dRzyate phalam ॥ 67 ॥
hk transliteration by Sanscriptपूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् ॥ तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक् ॥ ६८ ॥
Whatever material is used in worship, gold, gem and other articles shall be handed to the preceptor apart form the Dakṣiṇā offered separately.
english translation
pUjopayuktaM yaddravyaM hemaratnAdyanuttamam ॥ tatsarvaM gurave dadyAddakSiNAM ca tataH pRthak ॥ 68 ॥
hk transliteration by Sanscriptस चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् ॥ अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते ॥ ६९ ॥
If the preceptor does not wish to receive, the entire gift shall be given to Śiva or the devotees of Śiva. It shall not be given to any other.
english translation
sa cennecchati tatsarvaM zivAya vinivedayet ॥ athavA zivabhaktebhyo nAnyebhyastu pradIyate ॥ 69 ॥
hk transliteration by Sanscriptयः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया ॥ सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः ॥ ७० ॥
He who achieves this by his own power, regardless of his spiritual master or others. He should also do the same here and not take it back himself.
english translation
yaH svayaM sAdhayecchaktyA gurvAdinirapekSayA ॥ so 'pyevamAcaredatra na gRhNIyAtsvayaM punaH ॥ 70 ॥
hk transliteration by Sanscript