Shiva Purana
Progress:86.8%
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ६१ ॥
A man performing Ābhicārika rite against the ruler of his country whether he be a devotee of Śiva or not, shall have a fall immediately.
english translation
svarASTrapatimuddizya zivA zritamathApi vA ॥ kRtvAbhicArikaM karma sadyo vinipatennaraH ॥ 61 ॥
hk transliteration by Sanscriptस्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ६२ ॥
If he wishes for his own happinness he shall not perform Ābhicārika rite against the protector of his country or against any devotee of Śiva.
english translation
svarASTrapAlakaM tasmAcchivabhaktaM ca kaJcana ॥ na hiMsyAdabhicArAdyairyadIcchetsukhamAtmanaH ॥ 62 ॥
hk transliteration by Sanscriptअन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ६३ ॥
If he performs the rite of Māraṇa etc. against any other person he shall perform expiatory rites after due repentence.
english translation
anyaM kamapi coddizya kRtvA vai mAraNAdikam ॥ pazcAttApena saMyuktaH prAyazcittaM samAcaret ॥ 63 ॥
hk transliteration by Sanscriptबाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ ६४ ॥
Whether the devotee is rich or poor he shall worship the lord in a Bāṇa or self-born or Ārṣaka or a Vaidika liṅga.
english translation
bANaliMge 'pi vA kuryAnnirdhano dhanavAnapi ॥ svayaMbhUte 'tha vA liMge ArSake vaidike 'pi vA ॥ 64 ॥
hk transliteration by Sanscriptअभावे हेमरत्नानामशक्तौ च तदर्जने ॥ मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ६५ ॥
If liṅgas of gold and gems are not available or if he is unable to possess them he shall perform the worship mentally or with substitute articles.
english translation
abhAve hemaratnAnAmazaktau ca tadarjane ॥ manasaivAcaredetaddravyairvA pratirUpakaiH ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:86.8%
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा ॥ कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः ॥ ६१ ॥
A man performing Ābhicārika rite against the ruler of his country whether he be a devotee of Śiva or not, shall have a fall immediately.
english translation
svarASTrapatimuddizya zivA zritamathApi vA ॥ kRtvAbhicArikaM karma sadyo vinipatennaraH ॥ 61 ॥
hk transliteration by Sanscriptस्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन ॥ न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः ॥ ६२ ॥
If he wishes for his own happinness he shall not perform Ābhicārika rite against the protector of his country or against any devotee of Śiva.
english translation
svarASTrapAlakaM tasmAcchivabhaktaM ca kaJcana ॥ na hiMsyAdabhicArAdyairyadIcchetsukhamAtmanaH ॥ 62 ॥
hk transliteration by Sanscriptअन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् ॥ पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत् ॥ ६३ ॥
If he performs the rite of Māraṇa etc. against any other person he shall perform expiatory rites after due repentence.
english translation
anyaM kamapi coddizya kRtvA vai mAraNAdikam ॥ pazcAttApena saMyuktaH prAyazcittaM samAcaret ॥ 63 ॥
hk transliteration by Sanscriptबाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि ॥ स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा ॥ ६४ ॥
Whether the devotee is rich or poor he shall worship the lord in a Bāṇa or self-born or Ārṣaka or a Vaidika liṅga.
english translation
bANaliMge 'pi vA kuryAnnirdhano dhanavAnapi ॥ svayaMbhUte 'tha vA liMge ArSake vaidike 'pi vA ॥ 64 ॥
hk transliteration by Sanscriptअभावे हेमरत्नानामशक्तौ च तदर्जने ॥ मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः ॥ ६५ ॥
If liṅgas of gold and gems are not available or if he is unable to possess them he shall perform the worship mentally or with substitute articles.
english translation
abhAve hemaratnAnAmazaktau ca tadarjane ॥ manasaivAcaredetaddravyairvA pratirUpakaiH ॥ 65 ॥
hk transliteration by Sanscript