Shiva Purana

Progress:81.7%

देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ४१ ॥

It is worshiped with the power of the goddess on the western side. May you grant me the holy and supreme Brahman I have prayed for.

english translation

devasya pazcime bhAge zaktyA saha samarcitam ॥ pavitraM paramaM brahma prArthitaM me prayacchatu ॥ 41 ॥

hk transliteration by Sanscript

शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते ॥ तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ४२ ॥

May the two heart-forms of Śiva and Śivā purified by Śiva grant my desire at the behest of the two—Śiva and Śivā.

english translation

zivasya tu zivAyAzca hRnmUrtizivabhAvite ॥ tayorAjJAM puraskRtya te me kAmaM prayacchatAm ॥ 42 ॥

hk transliteration by Sanscript

शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४३ ॥

May the two tuft-forms of Śiva and Śivā, depending on Śiva, grant my desire after honouring the behest of the two.

english translation

zivasya ca zivAyAzca zikhAmUrtizivAzrite ॥ satkRtya zivayorAjJAM te me kAmaM prayacchatAm ॥ 43 ॥

hk transliteration by Sanscript

शिवस्य च शिवायाश्च वर्मणा शिवभाविते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४४ ॥

May the two coats of mail of Śiva and Śivā purified by Śiva grant my desire at the behest of the two.

english translation

zivasya ca zivAyAzca varmaNA zivabhAvite ॥ satkRtya zivayorAjJAM te me kAmaM prayacchatAm ॥ 44 ॥

hk transliteration by Sanscript

शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते ॥ सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४५ ॥

May the two eye-forms of Śiva and Śivā dependent on Śiva grant my desire at the behest of the two.

english translation

zivasya ca zivAyAzca netramUrtizivAzrite ॥ satkRtya zivayorAjJAM te me kAmaM prayacchatAm ॥ 45 ॥

hk transliteration by Sanscript