Shiva Purana
Progress:81.6%
कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् ॥ वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ३६ ॥
He was dressed in a bridal garment and was known as Vāma, whose body was resembling a saffron lotus flower. The northern face of the Lord is situated in the establishment.
english translation
kuMkumakSodasaMkAzaM vAmAkhyaM varaveSadhRk ॥ vaktramuttaramIzasya pratiSThAyAM pratiSThitam ॥ 36 ॥
hk transliteration by Sanscriptवारिमंडलमध्यस्थं महादेवार्चने रतम् ॥ तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ३७ ॥
It is situated in the middle of the ocean and is engaged in the worship of Lord Śiva. The fourth is composed of thirteen arts in the seeds of Lord Shiva.
english translation
vArimaMDalamadhyasthaM mahAdevArcane ratam ॥ turIyaM zivabIjeSu trayodazakalAnvitam ॥ 37 ॥
hk transliteration by Sanscriptदेवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३८ ॥
It is worshiped with the power of the goddess in the northern part of the city. May you grant me the holy and supreme Brahman I have prayed for.
english translation
devasyottaradigbhAge zaktyA saha samarcitam ॥ pavitraM paramaM brahma prArthitaM me prayacchatu ॥ 38 ॥
hk transliteration by Sanscriptशंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् ॥ शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ३९ ॥
The conchshell, lotus flower and milk are known as sandhya and are gentle. The western face of Lord Shiva is engaged in worshiping the feet of Lord Shiva.
english translation
zaMkhakuMdeMdudhavalaM saMdhyAkhyaM saumyalakSaNam ॥ zivasya pazcimaM vaktraM zivapAdArcane ratam ॥ 39 ॥
hk transliteration by Sanscriptनिवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ॥ तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ४० ॥
It is situated on the earth and is situated in the path of renunciation. The third is composed of eight arts in the seeds of Lord Śiva.
english translation
nivRttipadaniSThaM ca pRthivyAM samavasthitam ॥ tRtIyaM zivabIjeSu kalAbhizcASTabhiryutam ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:81.6%
कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् ॥ वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् ॥ ३६ ॥
He was dressed in a bridal garment and was known as Vāma, whose body was resembling a saffron lotus flower. The northern face of the Lord is situated in the establishment.
english translation
kuMkumakSodasaMkAzaM vAmAkhyaM varaveSadhRk ॥ vaktramuttaramIzasya pratiSThAyAM pratiSThitam ॥ 36 ॥
hk transliteration by Sanscriptवारिमंडलमध्यस्थं महादेवार्चने रतम् ॥ तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ३७ ॥
It is situated in the middle of the ocean and is engaged in the worship of Lord Śiva. The fourth is composed of thirteen arts in the seeds of Lord Shiva.
english translation
vArimaMDalamadhyasthaM mahAdevArcane ratam ॥ turIyaM zivabIjeSu trayodazakalAnvitam ॥ 37 ॥
hk transliteration by Sanscriptदेवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ॥ पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३८ ॥
It is worshiped with the power of the goddess in the northern part of the city. May you grant me the holy and supreme Brahman I have prayed for.
english translation
devasyottaradigbhAge zaktyA saha samarcitam ॥ pavitraM paramaM brahma prArthitaM me prayacchatu ॥ 38 ॥
hk transliteration by Sanscriptशंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् ॥ शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ३९ ॥
The conchshell, lotus flower and milk are known as sandhya and are gentle. The western face of Lord Shiva is engaged in worshiping the feet of Lord Shiva.
english translation
zaMkhakuMdeMdudhavalaM saMdhyAkhyaM saumyalakSaNam ॥ zivasya pazcimaM vaktraM zivapAdArcane ratam ॥ 39 ॥
hk transliteration by Sanscriptनिवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ॥ तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ४० ॥
It is situated on the earth and is situated in the path of renunciation. The third is composed of eight arts in the seeds of Lord Śiva.
english translation
nivRttipadaniSThaM ca pRthivyAM samavasthitam ॥ tRtIyaM zivabIjeSu kalAbhizcASTabhiryutam ॥ 40 ॥
hk transliteration by Sanscript