Shiva Purana
Progress:6.2%
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ अयथाकरणज्ञानमंधस्य गमनं यथा ॥ ६ ॥
Creativity of Paśu without the knowledge of creation like the going of a blind man is due to the inducement of his lord.
english translation
pazorapi ca kartRtvaM patyuH preraNapUrvakam ॥ ayathAkaraNajJAnamaMdhasya gamanaM yathA ॥ 6 ॥
hk transliteration by Sanscriptआत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७ ॥
Realising distinction between him and himself and being gratified after resorting to him Paśu can attain immortality.
english translation
AtmAnaM ca pRthaGmatvA preritAraM tataH pRthak ॥ asau juSTastatastena hyamRtatvAya kalpate ॥ 7 ॥
hk transliteration by Sanscriptपशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ८ ॥
The sphere of Pati is really greater than and beyond that of Paśu and Pāśa. The knower of Brahman becomes free from births by knowing him alone.
english translation
pazoH pAzasya patyuzca tattvato 'sti padaM param ॥ brahmavittadviditvaiva yonimukto bhaviSyati ॥ 8 ॥
hk transliteration by Sanscriptसंयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ९ ॥
Lord the redeemer of the universe sustains the universe of Kṣara and Akṣara, the two in unison, the manifest and the unmanifest.
english translation
saMyuktametaddvitayaM kSaramakSarameva ca ॥ vyaktAvyaktaM bibhartIzo vizvaM vizvavimocakaH ॥ 9 ॥
hk transliteration by Sanscriptभोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ १० ॥
The enjoyer, the enjoyed and the instigator—the three alone shall be distinguished. There is nothing else to be known by the seekers of knowledge.
english translation
bhoktA bhogyaM prerayitA maMtavyaM trividhaM smRtam ॥ nAtaH paraM vijAnadbhirveditavyaM hi kiMcanaH ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:6.2%
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ अयथाकरणज्ञानमंधस्य गमनं यथा ॥ ६ ॥
Creativity of Paśu without the knowledge of creation like the going of a blind man is due to the inducement of his lord.
english translation
pazorapi ca kartRtvaM patyuH preraNapUrvakam ॥ ayathAkaraNajJAnamaMdhasya gamanaM yathA ॥ 6 ॥
hk transliteration by Sanscriptआत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७ ॥
Realising distinction between him and himself and being gratified after resorting to him Paśu can attain immortality.
english translation
AtmAnaM ca pRthaGmatvA preritAraM tataH pRthak ॥ asau juSTastatastena hyamRtatvAya kalpate ॥ 7 ॥
hk transliteration by Sanscriptपशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ८ ॥
The sphere of Pati is really greater than and beyond that of Paśu and Pāśa. The knower of Brahman becomes free from births by knowing him alone.
english translation
pazoH pAzasya patyuzca tattvato 'sti padaM param ॥ brahmavittadviditvaiva yonimukto bhaviSyati ॥ 8 ॥
hk transliteration by Sanscriptसंयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ९ ॥
Lord the redeemer of the universe sustains the universe of Kṣara and Akṣara, the two in unison, the manifest and the unmanifest.
english translation
saMyuktametaddvitayaM kSaramakSarameva ca ॥ vyaktAvyaktaM bibhartIzo vizvaM vizvavimocakaH ॥ 9 ॥
hk transliteration by Sanscriptभोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ १० ॥
The enjoyer, the enjoyed and the instigator—the three alone shall be distinguished. There is nothing else to be known by the seekers of knowledge.
english translation
bhoktA bhogyaM prerayitA maMtavyaM trividhaM smRtam ॥ nAtaH paraM vijAnadbhirveditavyaM hi kiMcanaH ॥ 10 ॥
hk transliteration by Sanscript