Shiva Purana
Progress:70.7%
कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ११ ॥
The following materials shall be put in the Prokṣaṇī vessel:—Kuśa, flowers, Yava grains, Bahumūla and Tamālaka along with Bhasma.
english translation
kuzapuSpayavavrIhibahumUlatamAlakAn ॥ prakSipetprokSaNIpAtre bhasitaM ca yathAkramam ॥ 11 ॥
hk transliteration by Sanscriptसर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ १२ ॥
Every vessel shall be blessed by chanting the mantras; externally covered by the Varma mantra and protected by Astra mantra. He shall show the Mudrā of cow.
english translation
sarvatra mantraM vinyasya varmaNAveSTya bAhyataH ॥ pazcAdastreNa saMrakSya dhenumudrAM pradarzayet ॥ 12 ॥
hk transliteration by Sanscriptपूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ १३ ॥
He shall purify the materials of worship by means of the water from the vessel Prokṣaṇī sprinkled on them repeating the basic mantra.
english translation
pUjAdravyANi sarvANi prokSaNIpAtravAriNA ॥ samprokSya mUlamaMtreNa zodhayedvidhivattataH ॥ 13 ॥
hk transliteration by Sanscriptपात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ १४ ॥
If all the vessels are not available the excellent aspirant shall arrange the vessel Prokṣaṇī in every holy rite. Arghya etc. shall be performed by the water therefrom.
english translation
pAtrANAM prokSaNImekAmalAbhe sarvakarmasu ॥ sAdhayedarghyamadbhistatsAmAnyaM sAdhakottamaH ॥ 14 ॥
hk transliteration by Sanscriptततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ १५ ॥
Then, one after another, Lord Vinayaka was offered food and drink. After worshiping them in accordance with the prescribed rituals he placed them on the right side of the door.
english translation
tato vinAyakaM devaM bhakSyabhojyAdibhiH kramAt ॥ pUjayitvA vidhAnena dvArapArzve 'tha dakSiNe ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:70.7%
कुशपुष्पयवव्रीहिबहुमूलतमालकान् ॥ प्रक्षिपेत्प्रोक्षणीपात्रे भसितं च यथाक्रमम् ॥ ११ ॥
The following materials shall be put in the Prokṣaṇī vessel:—Kuśa, flowers, Yava grains, Bahumūla and Tamālaka along with Bhasma.
english translation
kuzapuSpayavavrIhibahumUlatamAlakAn ॥ prakSipetprokSaNIpAtre bhasitaM ca yathAkramam ॥ 11 ॥
hk transliteration by Sanscriptसर्वत्र मन्त्रं विन्यस्य वर्मणावेष्ट्य बाह्यतः ॥ पश्चादस्त्रेण संरक्ष्य धेनुमुद्रां प्रदर्शयेत् ॥ १२ ॥
Every vessel shall be blessed by chanting the mantras; externally covered by the Varma mantra and protected by Astra mantra. He shall show the Mudrā of cow.
english translation
sarvatra mantraM vinyasya varmaNAveSTya bAhyataH ॥ pazcAdastreNa saMrakSya dhenumudrAM pradarzayet ॥ 12 ॥
hk transliteration by Sanscriptपूजाद्रव्याणि सर्वाणि प्रोक्षणीपात्रवारिणा ॥ सम्प्रोक्ष्य मूलमंत्रेण शोधयेद्विधिवत्ततः ॥ १३ ॥
He shall purify the materials of worship by means of the water from the vessel Prokṣaṇī sprinkled on them repeating the basic mantra.
english translation
pUjAdravyANi sarvANi prokSaNIpAtravAriNA ॥ samprokSya mUlamaMtreNa zodhayedvidhivattataH ॥ 13 ॥
hk transliteration by Sanscriptपात्राणां प्रोक्षणीमेकामलाभे सर्वकर्मसु ॥ साधयेदर्घ्यमद्भिस्तत्सामान्यं साधकोत्तमः ॥ १४ ॥
If all the vessels are not available the excellent aspirant shall arrange the vessel Prokṣaṇī in every holy rite. Arghya etc. shall be performed by the water therefrom.
english translation
pAtrANAM prokSaNImekAmalAbhe sarvakarmasu ॥ sAdhayedarghyamadbhistatsAmAnyaM sAdhakottamaH ॥ 14 ॥
hk transliteration by Sanscriptततो विनायकं देवं भक्ष्यभोज्यादिभिः क्रमात् ॥ पूजयित्वा विधानेन द्वारपार्श्वे ऽथ दक्षिणे ॥ १५ ॥
Then, one after another, Lord Vinayaka was offered food and drink. After worshiping them in accordance with the prescribed rituals he placed them on the right side of the door.
english translation
tato vinAyakaM devaM bhakSyabhojyAdibhiH kramAt ॥ pUjayitvA vidhAnena dvArapArzve 'tha dakSiNe ॥ 15 ॥
hk transliteration by Sanscript