Shiva Purana
Progress:70.6%
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ६ ॥
The holy materials of worship are many such as gems, silver, gold, scents, flowers, Akṣatas, fruits, sprouts and Darbha grass.
english translation
ratnAni rajataM hema gandhapuSpAkSatAdayaH ॥ phalapallavadarbhAMzca puNyadravyANyanekadhA ॥ 6 ॥
hk transliteration by Sanscriptस्नानोदके सुगन्धादि पानीये च विशेषतः ॥ शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७ ॥
In the water for ablution and particularly in that intended for drinking, sweet scents as well as cool and charming flowers shall be put.
english translation
snAnodake sugandhAdi pAnIye ca vizeSataH ॥ zItalAni manojJAnI kusumAdIni nikSipet ॥ 7 ॥
hk transliteration by Sanscriptउशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ ८ ॥
Uśīra and sandalwood paste should be placed on the feet of the Lord. jatikankolakarpurabahumulatamala.
english translation
uzIraM candanaM caiva pAdye tu parikalpayet ॥ jAtikaMkolakarpUrabahumUlatamAlakAn ॥ 8 ॥
hk transliteration by Sanscriptक्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ९ ॥
After grinding the mixture, one should throw it into a washbasin. Elm in all the vessels camphor and sandalwood.
english translation
kSipedAcamanIye ca cUrNayitvA vizeSataH ॥ elAM pAtreSu sarveSu karpUraM candanaM tathA ॥ 9 ॥
hk transliteration by Sanscriptकुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ १० ॥
In the Arghya vessel all these materials shall be put—shoots of Kuśa grass, Akṣatas, barley, gingelly seeds, other grains, ghee, white mustard, flowers and Bhasma.
english translation
kuzAgrANyakSatAMzcaiva yavavrIhitilAnapi ॥ AjyasiddhArthapuSpANi bhasitaJcArghyapAtrake ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:70.6%
रत्नानि रजतं हेम गन्धपुष्पाक्षतादयः ॥ फलपल्लवदर्भांश्च पुण्यद्रव्याण्यनेकधा ॥ ६ ॥
The holy materials of worship are many such as gems, silver, gold, scents, flowers, Akṣatas, fruits, sprouts and Darbha grass.
english translation
ratnAni rajataM hema gandhapuSpAkSatAdayaH ॥ phalapallavadarbhAMzca puNyadravyANyanekadhA ॥ 6 ॥
hk transliteration by Sanscriptस्नानोदके सुगन्धादि पानीये च विशेषतः ॥ शीतलानि मनोज्ञानी कुसुमादीनि निक्षिपेत् ॥ ७ ॥
In the water for ablution and particularly in that intended for drinking, sweet scents as well as cool and charming flowers shall be put.
english translation
snAnodake sugandhAdi pAnIye ca vizeSataH ॥ zItalAni manojJAnI kusumAdIni nikSipet ॥ 7 ॥
hk transliteration by Sanscriptउशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातिकंकोलकर्पूरबहुमूलतमालकान् ॥ ८ ॥
Uśīra and sandalwood paste should be placed on the feet of the Lord. jatikankolakarpurabahumulatamala.
english translation
uzIraM candanaM caiva pAdye tu parikalpayet ॥ jAtikaMkolakarpUrabahumUlatamAlakAn ॥ 8 ॥
hk transliteration by Sanscriptक्षिपेदाचमनीये च चूर्णयित्वा विशेषतः ॥ एलां पात्रेषु सर्वेषु कर्पूरं चन्दनं तथा ॥ ९ ॥
After grinding the mixture, one should throw it into a washbasin. Elm in all the vessels camphor and sandalwood.
english translation
kSipedAcamanIye ca cUrNayitvA vizeSataH ॥ elAM pAtreSu sarveSu karpUraM candanaM tathA ॥ 9 ॥
hk transliteration by Sanscriptकुशाग्राण्यक्षतांश्चैव यवव्रीहितिलानपि ॥ आज्यसिद्धार्थपुष्पाणि भसितञ्चार्घ्यपात्रके ॥ १० ॥
In the Arghya vessel all these materials shall be put—shoots of Kuśa grass, Akṣatas, barley, gingelly seeds, other grains, ghee, white mustard, flowers and Bhasma.
english translation
kuzAgrANyakSatAMzcaiva yavavrIhitilAnapi ॥ AjyasiddhArthapuSpANi bhasitaJcArghyapAtrake ॥ 10 ॥
hk transliteration by Sanscript