Shiva Purana
Progress:70.8%
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ १६ ॥
One should worship the Lord of the inner palace, Nandi, directly. It was like a mountain of gold and adorned with all kinds of ornaments.
english translation
antaHpurAdhipaM sAkSAnnandinaM samyagarcayet ॥ cAmIkarAcalaprakhyaM sarvAbharaNabhUSitam ॥ 16 ॥
hk transliteration by Sanscriptबालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ १७ ॥
He has a crown like a child’s moon and is gentle with three eyes and four arms. The lord carried a burning spear and a deer tank and a sharp staff
english translation
bAlendumukuTaM saumyaM trinetraM ca caturbhujam ॥ dIptazUlamRgITaMkatigmavetradharaM prabhum ॥ 17 ॥
hk transliteration by Sanscriptचन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ १८ ॥
Your face may be like the moon’s reflection, or maybe it’s the face of Lord Hari. On the north side of the gate he married his wife and daughter of Maruta.
english translation
candrabimbAbhavadanaM harivaktramathApi vA ॥ uttare dvArapArzvasya bhAryAM ca marutAM sutAm ॥ 18 ॥
hk transliteration by Sanscriptसुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ १९ ॥
The mother of the goddess of fortune was well-known and well-vowed. After worshiping him he entered the inner palace of the Supreme Lord.
english translation
suyazAM suvratAmambAM pAdamaNDanatatparAm ॥ pUjayitvA pravizyAntarbhavanaM parameSThinaH ॥ 19 ॥
hk transliteration by Sanscriptसंपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ २० ॥
After worshiping the deity with these objects, one should remove the garland. Wash the flower and place it on the head for purification.
english translation
saMpUjya liGgaM tairdravyairnirmAlyamapanodayet ॥ prakSAlya puSpaM zirasi nyasettasya vizuddhaye ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:70.8%
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ १६ ॥
One should worship the Lord of the inner palace, Nandi, directly. It was like a mountain of gold and adorned with all kinds of ornaments.
english translation
antaHpurAdhipaM sAkSAnnandinaM samyagarcayet ॥ cAmIkarAcalaprakhyaM sarvAbharaNabhUSitam ॥ 16 ॥
hk transliteration by Sanscriptबालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ दीप्तशूलमृगीटंकतिग्मवेत्रधरं प्रभुम् ॥ १७ ॥
He has a crown like a child’s moon and is gentle with three eyes and four arms. The lord carried a burning spear and a deer tank and a sharp staff
english translation
bAlendumukuTaM saumyaM trinetraM ca caturbhujam ॥ dIptazUlamRgITaMkatigmavetradharaM prabhum ॥ 17 ॥
hk transliteration by Sanscriptचन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरे द्वारपार्श्वस्य भार्यां च मरुतां सुताम् ॥ १८ ॥
Your face may be like the moon’s reflection, or maybe it’s the face of Lord Hari. On the north side of the gate he married his wife and daughter of Maruta.
english translation
candrabimbAbhavadanaM harivaktramathApi vA ॥ uttare dvArapArzvasya bhAryAM ca marutAM sutAm ॥ 18 ॥
hk transliteration by Sanscriptसुयशां सुव्रतामम्बां पादमण्डनतत्पराम् ॥ पूजयित्वा प्रविश्यान्तर्भवनं परमेष्ठिनः ॥ १९ ॥
The mother of the goddess of fortune was well-known and well-vowed. After worshiping him he entered the inner palace of the Supreme Lord.
english translation
suyazAM suvratAmambAM pAdamaNDanatatparAm ॥ pUjayitvA pravizyAntarbhavanaM parameSThinaH ॥ 19 ॥
hk transliteration by Sanscriptसंपूज्य लिङ्गं तैर्द्रव्यैर्निर्माल्यमपनोदयेत् ॥ प्रक्षाल्य पुष्पं शिरसि न्यसेत्तस्य विशुद्धये ॥ २० ॥
After worshiping the deity with these objects, one should remove the garland. Wash the flower and place it on the head for purification.
english translation
saMpUjya liGgaM tairdravyairnirmAlyamapanodayet ॥ prakSAlya puSpaM zirasi nyasettasya vizuddhaye ॥ 20 ॥
hk transliteration by Sanscript