Shiva Purana
Progress:68.9%
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥ स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ २१ ॥
He who has sufficient leisure and is not confused in mind shall perform the rite of Nyāsa in a detailed manner.
english translation
atha yasyAstyavasaro nAsti vA mativibhramaH ॥ sa vistIrNena kalpena nyAsakarma samAcaret ॥ 21 ॥
hk transliteration by Sanscriptतत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥ तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ २२ ॥
The first of these is the matrix, and the next is the Brahman. The third is the oṁkāra-nyasa, and the next is the swan-nyasa.
english translation
tatrAdyo mAtRkAnyAso brahmanyAsastataH paraH ॥ tRtIyaH praNavanyAso haMsanyAsastaduttaraH ॥ 22 ॥
hk transliteration by Sanscriptपञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥ एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ २३ ॥
The fifth is called by the saintly the five-syllabled sacrifice. One should perform one or more of these ritualistic ceremonies, such as worship.
english translation
paJcamaH kathyate sadbhirnyAsaH paJcAkSarAtmakaH ॥ eteSvekamanekaM vA kuryAtpUjAdi karmasu ॥ 23 ॥
hk transliteration by Sanscriptअकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥ इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥ २४ ॥
The syllable a is placed on the head and the syllable a is placed on the forehead. Iṁ īm is the same for the eyes, and oom is for the ears.
english translation
akAraM mUrdhni vinyasya AkAraM ca lalATake ॥ iM IM ca netrayostadvatuM UM zravaNayostathA ॥ 24 ॥
hk transliteration by Sanscriptकपोलयोश्चैव ळं ॡं नासापुटद्वये ॥ एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ २५ ॥
on the forehead and ळं ॡं on the two nostrils. These are the hairs on the lips and the two rows of teeth, one after the other.
english translation
kapolayozcaiva LaM lRRM nAsApuTadvaye ॥ ememoSThadvayoromauM daMtapaMktidvayoH kramAt ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:68.9%
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥ स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ २१ ॥
He who has sufficient leisure and is not confused in mind shall perform the rite of Nyāsa in a detailed manner.
english translation
atha yasyAstyavasaro nAsti vA mativibhramaH ॥ sa vistIrNena kalpena nyAsakarma samAcaret ॥ 21 ॥
hk transliteration by Sanscriptतत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥ तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ २२ ॥
The first of these is the matrix, and the next is the Brahman. The third is the oṁkāra-nyasa, and the next is the swan-nyasa.
english translation
tatrAdyo mAtRkAnyAso brahmanyAsastataH paraH ॥ tRtIyaH praNavanyAso haMsanyAsastaduttaraH ॥ 22 ॥
hk transliteration by Sanscriptपञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥ एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ २३ ॥
The fifth is called by the saintly the five-syllabled sacrifice. One should perform one or more of these ritualistic ceremonies, such as worship.
english translation
paJcamaH kathyate sadbhirnyAsaH paJcAkSarAtmakaH ॥ eteSvekamanekaM vA kuryAtpUjAdi karmasu ॥ 23 ॥
hk transliteration by Sanscriptअकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥ इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥ २४ ॥
The syllable a is placed on the head and the syllable a is placed on the forehead. Iṁ īm is the same for the eyes, and oom is for the ears.
english translation
akAraM mUrdhni vinyasya AkAraM ca lalATake ॥ iM IM ca netrayostadvatuM UM zravaNayostathA ॥ 24 ॥
hk transliteration by Sanscriptकपोलयोश्चैव ळं ॡं नासापुटद्वये ॥ एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ २५ ॥
on the forehead and ळं ॡं on the two nostrils. These are the hairs on the lips and the two rows of teeth, one after the other.
english translation
kapolayozcaiva LaM lRRM nAsApuTadvaye ॥ ememoSThadvayoromauM daMtapaMktidvayoH kramAt ॥ 25 ॥
hk transliteration by Sanscript