Shiva Purana
Progress:67.5%
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ६ ॥
The toilet articles shall be kept on the bank. The dirt of the body shall be washed off. The clay shall be applied over the body. After taking bath he shall apply cow-dung over the body.
english translation
snAnadravyANi tattIre sthApayitvA bahirmalam ॥ vyApohya mRdamAlipya snAtvA gomayamAlipet ॥ 6 ॥
hk transliteration by Sanscriptस्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७ ॥
He shall take bath again and abandon the old cloth. Like a king he shall put on new dress.
english translation
snAtvA punaH punarvastraM tyaktvAvAtha vizodhya ca ॥ susnAto nRpavadbhUyaH zuddhaM vAso vasIta ca ॥ 7 ॥
hk transliteration by Sanscriptमलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ८ ॥
Neither a Brahmacārin nor an ascetic nor a widow shall take bath with the scented soaps. They shall not use tooth-brush twig for cleaning the teeth.
english translation
malasnAnaM sugaMdhAdyaiH snAnaM dantavizodhanam ॥ na kuryAdbrahmacArI ca tapasvI vidhavA tathA ॥ 8 ॥
hk transliteration by Sanscriptसोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ ९ ॥
He shall tie his tuft and have the sacred thread in the normal way. He shall enter water and plunge therein. After performing the Ācamana he shall take plunge thrice in the water.
english translation
sopavItazzikhAM baddhA pravizya ca jalAMtaram ॥ avagAhya samAcAMto jale nyasyettrimaMDalam ॥ 9 ॥
hk transliteration by Sanscriptसौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ १० ॥
Immersed in the gentle water, one should chant the mantra again and remember Lord Śiva with all his power. Get up and wash yourself with the same water and consecrate yourself.
english translation
saumye magnaH punarmaMtraM japecchaktyA zivaM smaret ॥ utthAyAcamya tenaiva svAtmAnamabhiSecayet ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:67.5%
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ६ ॥
The toilet articles shall be kept on the bank. The dirt of the body shall be washed off. The clay shall be applied over the body. After taking bath he shall apply cow-dung over the body.
english translation
snAnadravyANi tattIre sthApayitvA bahirmalam ॥ vyApohya mRdamAlipya snAtvA gomayamAlipet ॥ 6 ॥
hk transliteration by Sanscriptस्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७ ॥
He shall take bath again and abandon the old cloth. Like a king he shall put on new dress.
english translation
snAtvA punaH punarvastraM tyaktvAvAtha vizodhya ca ॥ susnAto nRpavadbhUyaH zuddhaM vAso vasIta ca ॥ 7 ॥
hk transliteration by Sanscriptमलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ८ ॥
Neither a Brahmacārin nor an ascetic nor a widow shall take bath with the scented soaps. They shall not use tooth-brush twig for cleaning the teeth.
english translation
malasnAnaM sugaMdhAdyaiH snAnaM dantavizodhanam ॥ na kuryAdbrahmacArI ca tapasvI vidhavA tathA ॥ 8 ॥
hk transliteration by Sanscriptसोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ ९ ॥
He shall tie his tuft and have the sacred thread in the normal way. He shall enter water and plunge therein. After performing the Ācamana he shall take plunge thrice in the water.
english translation
sopavItazzikhAM baddhA pravizya ca jalAMtaram ॥ avagAhya samAcAMto jale nyasyettrimaMDalam ॥ 9 ॥
hk transliteration by Sanscriptसौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ १० ॥
Immersed in the gentle water, one should chant the mantra again and remember Lord Śiva with all his power. Get up and wash yourself with the same water and consecrate yourself.
english translation
saumye magnaH punarmaMtraM japecchaktyA zivaM smaret ॥ utthAyAcamya tenaiva svAtmAnamabhiSecayet ॥ 10 ॥
hk transliteration by Sanscript