Shiva Purana
Progress:65.3%
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ ३६ ॥
Sprinkling then the disciple on the head as before with Śiva mantra he shall think of the merging of Śāntyatītakalā in the Śakti Tattva.
english translation
tatazzivena samprokSya ziSyaM zirasi pUrvavat ॥ vilayaM zAMtyatItAyAH zaktitattve 'tha ciMtayet ॥ 36 ॥
hk transliteration by Sanscriptषडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ३७ ॥
On the other side beyond the six pathways he shall think of the greatest Śakti of Śiva that pervades the pathways and that equals a crore of suns.
english translation
SaDadhvanaH pare pAre sarvAdhvavyApinI parAm ॥ koTisUryapratIkAzaM zaivIM zaktiJca cintayet ॥ 37 ॥
hk transliteration by Sanscriptतदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ३८ ॥
Bring the disciple to the front of the table, which is pure and crystal clear. After washing the doer in the manner prescribed in the scriptures of Lord Shiva.
english translation
tadagre ziSyamAnIya zuddhasphaTikanirmalam ॥ prakSAlya kartarIM pazcAcchivazAstroktamArgataH ॥ 38 ॥
hk transliteration by Sanscriptकुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ३९ ॥
The priest should cut off the head of the demon with a thread Then one should place her in cow dung and offer her head in the fire of Lord Shiva.
english translation
kuryAttasya zikhAcchedaM saha sUtreNa dezikaH ॥ tatastAM gomaye nyasya zivAgnau juhuyAcchikhAm ॥ 39 ॥
hk transliteration by Sanscriptवौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ४० ॥
Then with the basic mantra ending with Vauṣaṭ he shall wash the scissors and hands. He shall restore the consciousness of the disciple to his body.
english translation
vauSaDaMtena mUlena punaH prakSAlya kartarIm ॥ haste ziSyasya caitanyaM taddehe vinivartayet ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:65.3%
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ ३६ ॥
Sprinkling then the disciple on the head as before with Śiva mantra he shall think of the merging of Śāntyatītakalā in the Śakti Tattva.
english translation
tatazzivena samprokSya ziSyaM zirasi pUrvavat ॥ vilayaM zAMtyatItAyAH zaktitattve 'tha ciMtayet ॥ 36 ॥
hk transliteration by Sanscriptषडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ३७ ॥
On the other side beyond the six pathways he shall think of the greatest Śakti of Śiva that pervades the pathways and that equals a crore of suns.
english translation
SaDadhvanaH pare pAre sarvAdhvavyApinI parAm ॥ koTisUryapratIkAzaM zaivIM zaktiJca cintayet ॥ 37 ॥
hk transliteration by Sanscriptतदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ३८ ॥
Bring the disciple to the front of the table, which is pure and crystal clear. After washing the doer in the manner prescribed in the scriptures of Lord Shiva.
english translation
tadagre ziSyamAnIya zuddhasphaTikanirmalam ॥ prakSAlya kartarIM pazcAcchivazAstroktamArgataH ॥ 38 ॥
hk transliteration by Sanscriptकुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ३९ ॥
The priest should cut off the head of the demon with a thread Then one should place her in cow dung and offer her head in the fire of Lord Shiva.
english translation
kuryAttasya zikhAcchedaM saha sUtreNa dezikaH ॥ tatastAM gomaye nyasya zivAgnau juhuyAcchikhAm ॥ 39 ॥
hk transliteration by Sanscriptवौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ४० ॥
Then with the basic mantra ending with Vauṣaṭ he shall wash the scissors and hands. He shall restore the consciousness of the disciple to his body.
english translation
vauSaDaMtena mUlena punaH prakSAlya kartarIm ॥ haste ziSyasya caitanyaM taddehe vinivartayet ॥ 40 ॥
hk transliteration by Sanscript