Shiva Purana
Progress:65.1%
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ २६ ॥
After performing the first ritualistic ceremonies for the sacrifice of Lord Viṣṇu, one should perform the rest of the ritualistic ceremonies. After establishing himself in that place as before.
english translation
viSNorvisarjanAdyaM ca kRtvA zeSaM ca vidyayA ॥ pratiSThAmanusaMdhAya tasyAM cApi yathA purA ॥ 26 ॥
hk transliteration by Sanscriptकृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ २७ ॥
After carefully considering the extent of the Vedic literature, the Lord of the Vedas gradually described it. After completing the complete sacrifice in a burning fire the rest should be done as before.
english translation
kRtvAnucintya tadvyAptiM vAgIzAM ca yathAkramam ॥ dIptAgnau pUrNahomAntaM kRtvA zeSaM ca pUrvavat ॥ 27 ॥
hk transliteration by Sanscriptनीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ २८ ॥
They presented Lord Nīla and Rudra and offered him worship and other rituals. After performing the rituals and giving the command of Lord Śiva in the manner described above.
english translation
nIlarudramupasthApya tasmai pUjAdikaM tathA ॥ kRtvA karma zivAjJAM ca dadyAtpUrvoktavartmanA ॥ 28 ॥
hk transliteration by Sanscriptतपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ २९ ॥
Then the lord shall be ritualistically dismissed. For the purpose of quietening him, Vidyākalā shall be conceived and its pervasion surveyed.
english translation
tapastamapi codvAsya kRtvA tasyAtha zAMtaye ॥ vidyAkalAM samAdhAya tadvyAptiM cAvalokayet ॥ 29 ॥
hk transliteration by Sanscriptस्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ ३० ॥
He shall then as before invoke Vāgīśī that pervades his Ātman, that has the form and features of the early morning sun and that illuminates the ten quarters.
english translation
svAtmano vyApikAM tadvadvAgIzIM ca yathA purA ॥ bAlArkasadRzAkArAM bhAsayaMtIM dizo daza ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:65.1%
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ २६ ॥
After performing the first ritualistic ceremonies for the sacrifice of Lord Viṣṇu, one should perform the rest of the ritualistic ceremonies. After establishing himself in that place as before.
english translation
viSNorvisarjanAdyaM ca kRtvA zeSaM ca vidyayA ॥ pratiSThAmanusaMdhAya tasyAM cApi yathA purA ॥ 26 ॥
hk transliteration by Sanscriptकृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ २७ ॥
After carefully considering the extent of the Vedic literature, the Lord of the Vedas gradually described it. After completing the complete sacrifice in a burning fire the rest should be done as before.
english translation
kRtvAnucintya tadvyAptiM vAgIzAM ca yathAkramam ॥ dIptAgnau pUrNahomAntaM kRtvA zeSaM ca pUrvavat ॥ 27 ॥
hk transliteration by Sanscriptनीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ २८ ॥
They presented Lord Nīla and Rudra and offered him worship and other rituals. After performing the rituals and giving the command of Lord Śiva in the manner described above.
english translation
nIlarudramupasthApya tasmai pUjAdikaM tathA ॥ kRtvA karma zivAjJAM ca dadyAtpUrvoktavartmanA ॥ 28 ॥
hk transliteration by Sanscriptतपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ २९ ॥
Then the lord shall be ritualistically dismissed. For the purpose of quietening him, Vidyākalā shall be conceived and its pervasion surveyed.
english translation
tapastamapi codvAsya kRtvA tasyAtha zAMtaye ॥ vidyAkalAM samAdhAya tadvyAptiM cAvalokayet ॥ 29 ॥
hk transliteration by Sanscriptस्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ ३० ॥
He shall then as before invoke Vāgīśī that pervades his Ātman, that has the form and features of the early morning sun and that illuminates the ten quarters.
english translation
svAtmano vyApikAM tadvadvAgIzIM ca yathA purA ॥ bAlArkasadRzAkArAM bhAsayaMtIM dizo daza ॥ 30 ॥
hk transliteration by Sanscript