Shiva Purana
Progress:65.0%
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ २१ ॥
Uplifting the Ātman of the disciple, as before, when it has been purified by Nivṛttikalā he shall deposit it in his own Ātman. He shall then worship Vāgīśa.
english translation
nivRttyA zuddhamuddhRtya ziSyAtmAnaM yathA purA ॥ nivezyAtmani sUtre ca vAgIzaM pUjayettataH ॥ 21 ॥
hk transliteration by Sanscriptहुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ २२ ॥
He shall perform three Āhutis now and ritualistically dismiss him. Returning he shall make it united with Pratiṣṭhākalā.
english translation
hutvAhutitrayaM tasmai praNamya ca visRjya tAm ॥ kuryAnnivRttaH saMdhAnaM pratiSThAM kalayA saha ॥ 22 ॥
hk transliteration by Sanscriptसंधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ २३ ॥
Performing the worship and the three Āhutis simultaneously he shall imagine the entry of the Ātman of the disciple into the Pratiṣṭhā Kalā.
english translation
saMdhAne yugapatpUjAM kRtvA hutvAhutitrayam ॥ ziSyAtmanaH pratiSThAyAM pravezaM tvatha bhAvayet ॥ 23 ॥
hk transliteration by Sanscriptततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ २४ ॥
Then after invoking Pratiṣṭhā and performing everything as previously mentioned he shall conceive its pervasion and the pervading Vāgīśānī.
english translation
tataH pratiSThAmAvAhya kRtvAzeSaM puroditam ॥ tadvyAptiM vyApikAM tasya vAgIzAnIM ca bhAvayet ॥ 24 ॥
hk transliteration by Sanscriptपूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ २५ ॥
He shall imagine Vāgīśānī as lustrous as the disc of the full moon. After doing everything as before he shall submit to Viṣṇu the behest of Śiva the great Ātman.
english translation
pUrNedumaMDalaprakhyAM kRtvA zeSaM ca pUrvavat ॥ viSNave saMvizedAjJAM zivasya paramAtmanaH ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:65.0%
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ २१ ॥
Uplifting the Ātman of the disciple, as before, when it has been purified by Nivṛttikalā he shall deposit it in his own Ātman. He shall then worship Vāgīśa.
english translation
nivRttyA zuddhamuddhRtya ziSyAtmAnaM yathA purA ॥ nivezyAtmani sUtre ca vAgIzaM pUjayettataH ॥ 21 ॥
hk transliteration by Sanscriptहुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ २२ ॥
He shall perform three Āhutis now and ritualistically dismiss him. Returning he shall make it united with Pratiṣṭhākalā.
english translation
hutvAhutitrayaM tasmai praNamya ca visRjya tAm ॥ kuryAnnivRttaH saMdhAnaM pratiSThAM kalayA saha ॥ 22 ॥
hk transliteration by Sanscriptसंधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ २३ ॥
Performing the worship and the three Āhutis simultaneously he shall imagine the entry of the Ātman of the disciple into the Pratiṣṭhā Kalā.
english translation
saMdhAne yugapatpUjAM kRtvA hutvAhutitrayam ॥ ziSyAtmanaH pratiSThAyAM pravezaM tvatha bhAvayet ॥ 23 ॥
hk transliteration by Sanscriptततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ २४ ॥
Then after invoking Pratiṣṭhā and performing everything as previously mentioned he shall conceive its pervasion and the pervading Vāgīśānī.
english translation
tataH pratiSThAmAvAhya kRtvAzeSaM puroditam ॥ tadvyAptiM vyApikAM tasya vAgIzAnIM ca bhAvayet ॥ 24 ॥
hk transliteration by Sanscriptपूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ २५ ॥
He shall imagine Vāgīśānī as lustrous as the disc of the full moon. After doing everything as before he shall submit to Viṣṇu the behest of Śiva the great Ātman.
english translation
pUrNedumaMDalaprakhyAM kRtvA zeSaM ca pUrvavat ॥ viSNave saMvizedAjJAM zivasya paramAtmanaH ॥ 25 ॥
hk transliteration by Sanscript