Shiva Purana
Progress:64.8%
भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ॥ कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ १६ ॥
Thus he shall purify his body that contains the dirt of enjoyment of pleasures and contact with sensual objects. He shall cut off the three bondages of the disciple.
english translation
bhoktRtvaviSayAsaMgamalaM tatkAyazodhanam ॥ kRtvaivameva ziSyasya chiMdyAtpAzatrayaM tataH ॥ 16 ॥
hk transliteration by Sanscriptनिकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ १७ ॥
By the complete splitting of the bondage he shall make the disciple dean.
english translation
nikRtyA pari baddhasya pAzasyAtyaMtabhedataH ॥ kRtvA ziSyasya caitanyaM svacchaM manyeta kevalam ॥ 17 ॥
hk transliteration by Sanscriptहुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ १८ ॥
After making the Pūrṇāhuti in the fire he shall worship Brahmā. After performing three Āhutis for him he shall submit to him the behest of Śiva.
english translation
hutvA pUrNAhutiM vahnau brahmANaM pUjayettataH ॥ hutvAhutitrayaM tasmai zivAjJAmanusaMdizet ॥ 18 ॥
hk transliteration by Sanscriptपितामह त्वया नास्य यातुः शैवं परं पदम् ॥ प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ १९ ॥
‘O Pitāmaha, no hindrance shall be placed for this disciple who is going to the great region of Śiva. This is the behest of Śiva’.
english translation
pitAmaha tvayA nAsya yAtuH zaivaM paraM padam ॥ pratibandho vidhAtavyaH zaivAjJaiSA garIyasI ॥ 19 ॥
hk transliteration by Sanscriptइत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ २० ॥
Thus imploring him, he shall worship and ritualistically dismiss him. He shall worship Mahādeva and perform three Āhutis.
english translation
ityAdizya tamabhyarcya visRja ca vidhAnataH ॥ samabhyarcya mahAdevaM juhuyAdAhutitrayam ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:64.8%
भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ॥ कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ १६ ॥
Thus he shall purify his body that contains the dirt of enjoyment of pleasures and contact with sensual objects. He shall cut off the three bondages of the disciple.
english translation
bhoktRtvaviSayAsaMgamalaM tatkAyazodhanam ॥ kRtvaivameva ziSyasya chiMdyAtpAzatrayaM tataH ॥ 16 ॥
hk transliteration by Sanscriptनिकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ १७ ॥
By the complete splitting of the bondage he shall make the disciple dean.
english translation
nikRtyA pari baddhasya pAzasyAtyaMtabhedataH ॥ kRtvA ziSyasya caitanyaM svacchaM manyeta kevalam ॥ 17 ॥
hk transliteration by Sanscriptहुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ १८ ॥
After making the Pūrṇāhuti in the fire he shall worship Brahmā. After performing three Āhutis for him he shall submit to him the behest of Śiva.
english translation
hutvA pUrNAhutiM vahnau brahmANaM pUjayettataH ॥ hutvAhutitrayaM tasmai zivAjJAmanusaMdizet ॥ 18 ॥
hk transliteration by Sanscriptपितामह त्वया नास्य यातुः शैवं परं पदम् ॥ प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ १९ ॥
‘O Pitāmaha, no hindrance shall be placed for this disciple who is going to the great region of Śiva. This is the behest of Śiva’.
english translation
pitAmaha tvayA nAsya yAtuH zaivaM paraM padam ॥ pratibandho vidhAtavyaH zaivAjJaiSA garIyasI ॥ 19 ॥
hk transliteration by Sanscriptइत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ २० ॥
Thus imploring him, he shall worship and ritualistically dismiss him. He shall worship Mahādeva and perform three Āhutis.
english translation
ityAdizya tamabhyarcya visRja ca vidhAnataH ॥ samabhyarcya mahAdevaM juhuyAdAhutitrayam ॥ 20 ॥
hk transliteration by Sanscript