Shiva Purana
Progress:64.1%
शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् ॥ शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन् ॥ ३१ ॥
After striking the disciple on the head and the thread worne on the body he shall bedeck the sūtra in the Śāntyatīta Pada, repeating the mantra.
english translation
ziSyaM zirasi saMtADya sUtraM dehe yathAkramam ॥ zAMtyatItapade sUtraM lAJchayenmaMtramuccaran ॥ 31 ॥
hk transliteration by Sanscriptएवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् ॥ हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥ ३२ ॥
In this manner after offering the Āhutis of Śāntyatīta upto the end of Nivṛtti he shall perform three Āhutis and worship Śiva in the Maṇḍala.
english translation
evaM kRtvA nivRttyantaM zAMtyatItamanukramAt ॥ hutvAhutitrayaM pazcAnmaNDale ca zivaM yajet ॥ 32 ॥
hk transliteration by Sanscriptदेवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ॥ सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥ ३३ ॥
The preceptor shall make the disciple sit to the south of the lord facing the north, on the Maṇḍala strewn with Darbha grass. He shall give him the rice soaked in ghee left after the Homa.
english translation
devasya dakSiNe ziSyamupavezyottarAmukham ॥ sadarbhe maNDale dadyAddhomaziSTaM caruM guruH ॥ 33 ॥
hk transliteration by Sanscriptशिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ॥ भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत् ॥ ३४ ॥
The disciple shall take the Caru offered by the preceptor, and eat it repeating the name Śiva. After performing the Ācamana twice he shall repeat the mantra of Śiva.
english translation
ziSyastadguruNA dattaM satkRtya zivapUrvakam ॥ bhuktvA pazcAddvirAcamya zivamantramudIrayet ॥ 34 ॥
hk transliteration by Sanscriptअपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः ॥ सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥ ३५ ॥
The preceptor shall give him the Pañcagavya on the other Maṇḍala. The disciple shall drink it upto his capacity, perform the Ācamana twice and remember Śiva.
english translation
apare maNDale dadyAtpaJcagavyaM tathA guruH ॥ so 'pi tacchaktitaH pItvA dvirAcamya zivaM smaret ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:64.1%
शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् ॥ शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन् ॥ ३१ ॥
After striking the disciple on the head and the thread worne on the body he shall bedeck the sūtra in the Śāntyatīta Pada, repeating the mantra.
english translation
ziSyaM zirasi saMtADya sUtraM dehe yathAkramam ॥ zAMtyatItapade sUtraM lAJchayenmaMtramuccaran ॥ 31 ॥
hk transliteration by Sanscriptएवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् ॥ हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥ ३२ ॥
In this manner after offering the Āhutis of Śāntyatīta upto the end of Nivṛtti he shall perform three Āhutis and worship Śiva in the Maṇḍala.
english translation
evaM kRtvA nivRttyantaM zAMtyatItamanukramAt ॥ hutvAhutitrayaM pazcAnmaNDale ca zivaM yajet ॥ 32 ॥
hk transliteration by Sanscriptदेवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ॥ सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥ ३३ ॥
The preceptor shall make the disciple sit to the south of the lord facing the north, on the Maṇḍala strewn with Darbha grass. He shall give him the rice soaked in ghee left after the Homa.
english translation
devasya dakSiNe ziSyamupavezyottarAmukham ॥ sadarbhe maNDale dadyAddhomaziSTaM caruM guruH ॥ 33 ॥
hk transliteration by Sanscriptशिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ॥ भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत् ॥ ३४ ॥
The disciple shall take the Caru offered by the preceptor, and eat it repeating the name Śiva. After performing the Ācamana twice he shall repeat the mantra of Śiva.
english translation
ziSyastadguruNA dattaM satkRtya zivapUrvakam ॥ bhuktvA pazcAddvirAcamya zivamantramudIrayet ॥ 34 ॥
hk transliteration by Sanscriptअपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः ॥ सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥ ३५ ॥
The preceptor shall give him the Pañcagavya on the other Maṇḍala. The disciple shall drink it upto his capacity, perform the Ācamana twice and remember Śiva.
english translation
apare maNDale dadyAtpaJcagavyaM tathA guruH ॥ so 'pi tacchaktitaH pItvA dvirAcamya zivaM smaret ॥ 35 ॥
hk transliteration by Sanscript