Shiva Purana
Progress:64.0%
चैतन्यं समुपादाय द्वादशांते निवेद्य च ॥ सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ २६ ॥
At the end of the twelfth day he gained consciousness and offered it to the Lord. Connect the thread to the thread and protect it with the weapon and armor.
english translation
caitanyaM samupAdAya dvAdazAMte nivedya ca ॥ sUtraM sUtreNa saMyojya saMrakSyAstreNa varmaNA ॥ 26 ॥
hk transliteration by Sanscriptअवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् ॥ मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ २७ ॥
Then one should unwrap the thread and meditate on the body of the disciple. This rope of three roots is characterized by enjoyment and enjoyment.
english translation
avaguMThyAtha tatsUtraM ziSyadehaM viciMtayet ॥ mUlatrayamayaM pAzaM bhogabhogyatvalakSaNam ॥ 27 ॥
hk transliteration by Sanscriptविषयेन्द्रियदेहादिजनकं तस्य भावयेत् ॥ व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः ॥ २८ ॥
One should meditate on the cause of the objects, senses, body and other objects. The arts of peace and transcendence are in the form of beings such as the sky.
english translation
viSayendriyadehAdijanakaM tasya bhAvayet ॥ vyomAdibhUtarUpiNyaH zAMtyatItAdayaH kalAH ॥ 28 ॥
hk transliteration by Sanscriptसूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ॥ अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥ २९ ॥
He should be placed in the thread by his own names and worshiped with offerings of obeisances. Or by the seed-beings, doing so in the order mentioned above.
english translation
sUtre svanAmabhiryojyaH pUjyazcaiva namoyutaiH ॥ athavA bIjabhUtaistatkRtvA pUrvoditaM kramAt ॥ 29 ॥
hk transliteration by Sanscriptततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ॥ कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः ॥ ३० ॥
Then one should observe the pervasiveness of the dirt and other elements. One should offer oblations to the coverage of the arts and to the beginning of the dirt and burn the arts.
english translation
tato malAdestattvAdau vyAptiM samalokayet ॥ kalAvyAptiM malAdau ca hutvA saMdIpayetkalAH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:64.0%
चैतन्यं समुपादाय द्वादशांते निवेद्य च ॥ सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ २६ ॥
At the end of the twelfth day he gained consciousness and offered it to the Lord. Connect the thread to the thread and protect it with the weapon and armor.
english translation
caitanyaM samupAdAya dvAdazAMte nivedya ca ॥ sUtraM sUtreNa saMyojya saMrakSyAstreNa varmaNA ॥ 26 ॥
hk transliteration by Sanscriptअवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् ॥ मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ २७ ॥
Then one should unwrap the thread and meditate on the body of the disciple. This rope of three roots is characterized by enjoyment and enjoyment.
english translation
avaguMThyAtha tatsUtraM ziSyadehaM viciMtayet ॥ mUlatrayamayaM pAzaM bhogabhogyatvalakSaNam ॥ 27 ॥
hk transliteration by Sanscriptविषयेन्द्रियदेहादिजनकं तस्य भावयेत् ॥ व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः ॥ २८ ॥
One should meditate on the cause of the objects, senses, body and other objects. The arts of peace and transcendence are in the form of beings such as the sky.
english translation
viSayendriyadehAdijanakaM tasya bhAvayet ॥ vyomAdibhUtarUpiNyaH zAMtyatItAdayaH kalAH ॥ 28 ॥
hk transliteration by Sanscriptसूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ॥ अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥ २९ ॥
He should be placed in the thread by his own names and worshiped with offerings of obeisances. Or by the seed-beings, doing so in the order mentioned above.
english translation
sUtre svanAmabhiryojyaH pUjyazcaiva namoyutaiH ॥ athavA bIjabhUtaistatkRtvA pUrvoditaM kramAt ॥ 29 ॥
hk transliteration by Sanscriptततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ॥ कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः ॥ ३० ॥
Then one should observe the pervasiveness of the dirt and other elements. One should offer oblations to the coverage of the arts and to the beginning of the dirt and burn the arts.
english translation
tato malAdestattvAdau vyAptiM samalokayet ॥ kalAvyAptiM malAdau ca hutvA saMdIpayetkalAH ॥ 30 ॥
hk transliteration by Sanscript