Shiva Purana
Progress:63.6%
यथावदवगम्यैव कुर्यादध्वविशोधनम् ॥ कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा ॥ ११ ॥
After understanding the matter properly, one should cleanse the path. Make the same up to the pot circle as before.
english translation
yathAvadavagamyaiva kuryAdadhvavizodhanam ॥ kuMDamaMDalaparyaMtaM tatra kRtvA yathA purA ॥ 11 ॥
hk transliteration by Sanscriptद्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ॥ ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ १२ ॥
On the east side one should make a circle of urns measuring two hands. Then Shivacharya took his bath and performed his daily rituals with his disciples.
english translation
dvihastamAnaM kurvIta prAcyAM kalazamaMDalam ॥ tataH snAtazzivAcAryaH saziSyaH kRtanaityakaH ॥ 12 ॥
hk transliteration by Sanscriptप्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् ॥ तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः ॥ १३ ॥
After entering the circle, one should worship Lord Śiva as before. There the lord's payasam was prepared with rice cooked in adhakavars.
english translation
pravizya maMDalaM zaMbhoH pUjAM pUrvavadAcaret ॥ tatrADhakAvaraissiddhaM taMdulaiH pAyasaM prabhoH ॥ 13 ॥
hk transliteration by Sanscriptअर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ॥ पुरतः कल्पिते वाथ मंडले वर्णिमंडिते ॥ १४ ॥
After offering half of the offering, one should prepare the rest for the sacrificial fire. Or in a circle arranged in front of you and decorated with varni.
english translation
ardhaM nivedya homArthaM zeSaM samupakalpayet ॥ purataH kalpite vAtha maMDale varNimaMDite ॥ 14 ॥
hk transliteration by Sanscriptस्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ॥ तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ १५ ॥
The priest should place five urns on the four sides and in the middle. In these the Brahmans are rooted in arrows accompanied by the sound of dots.
english translation
sthApayetpaJcakalazAndikSu madhye ca dezikaH ॥ teSu brahmANi mUlArNairbindunAdasamanvitaiH ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:63.6%
यथावदवगम्यैव कुर्यादध्वविशोधनम् ॥ कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा ॥ ११ ॥
After understanding the matter properly, one should cleanse the path. Make the same up to the pot circle as before.
english translation
yathAvadavagamyaiva kuryAdadhvavizodhanam ॥ kuMDamaMDalaparyaMtaM tatra kRtvA yathA purA ॥ 11 ॥
hk transliteration by Sanscriptद्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ॥ ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ १२ ॥
On the east side one should make a circle of urns measuring two hands. Then Shivacharya took his bath and performed his daily rituals with his disciples.
english translation
dvihastamAnaM kurvIta prAcyAM kalazamaMDalam ॥ tataH snAtazzivAcAryaH saziSyaH kRtanaityakaH ॥ 12 ॥
hk transliteration by Sanscriptप्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् ॥ तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः ॥ १३ ॥
After entering the circle, one should worship Lord Śiva as before. There the lord's payasam was prepared with rice cooked in adhakavars.
english translation
pravizya maMDalaM zaMbhoH pUjAM pUrvavadAcaret ॥ tatrADhakAvaraissiddhaM taMdulaiH pAyasaM prabhoH ॥ 13 ॥
hk transliteration by Sanscriptअर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ॥ पुरतः कल्पिते वाथ मंडले वर्णिमंडिते ॥ १४ ॥
After offering half of the offering, one should prepare the rest for the sacrificial fire. Or in a circle arranged in front of you and decorated with varni.
english translation
ardhaM nivedya homArthaM zeSaM samupakalpayet ॥ purataH kalpite vAtha maMDale varNimaMDite ॥ 14 ॥
hk transliteration by Sanscriptस्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ॥ तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ १५ ॥
The priest should place five urns on the four sides and in the middle. In these the Brahmans are rooted in arrows accompanied by the sound of dots.
english translation
sthApayetpaJcakalazAndikSu madhye ca dezikaH ॥ teSu brahmANi mUlArNairbindunAdasamanvitaiH ॥ 15 ॥
hk transliteration by Sanscript