Shiva Purana
Progress:63.5%
पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ॥ अनेकभेदसंपन्नः पदाध्वा समुदाहृतः ॥ ६ ॥
The fifty letters in the form of Rudras constitute the path of letters. The path of words has many varieties.
english translation
paJcAzadrudrarUpAstu varNA varNAdhvasaMjJitAH ॥ anekabhedasaMpannaH padAdhvA samudAhRtaH ॥ 6 ॥
hk transliteration by Sanscriptसर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया ॥ यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ ७ ॥
He was pervaded by all the sub-mantras and by the supreme knowledge. Just as Lord Shiva is not counted among the elements he is the leader of the elements.
english translation
sarvopamaMtrairmaMtrAdhvA vyAptaH paramavidyayA ॥ yathA zivo na tattveSu gaNyate tattvanAyakaH ॥ 7 ॥
hk transliteration by Sanscriptमंत्राध्वनि न गण्येत तथासौ मंत्रनायकः ॥ कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ ८ ॥
He should not be counted in the sound of the mantra, and so he is the leader of the mantra. The path of art is pervasive and the paths of others are pervasive.
english translation
maMtrAdhvani na gaNyeta tathAsau maMtranAyakaH ॥ kalAdhvano vyApakatvaM vyApyatvaM cetarAdhvanAm ॥ 8 ॥
hk transliteration by Sanscriptन वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ॥ षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ ९ ॥
He who does not know the truth does not deserve to be cleansed of his path. The form of the sixfold path is not known by him.
english translation
na vetti tattvato yasya naivArhatyadhvazodhanam ॥ SaDvidhasyAdhvano rUpaM na yena viditaM bhavet ॥ 9 ॥
hk transliteration by Sanscriptव्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ॥ तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ १० ॥
The pervasiveness of the pervasiveness cannot be understood by that. Therefore the form of the path and the pervasiveness of the pervasiveness.
english translation
vyApyavyApakatA tena jJAtumeva na zakyate ॥ tasmAdadhvasvarUpaM ca vyApyavyApakatAM tathA ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:63.5%
पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ॥ अनेकभेदसंपन्नः पदाध्वा समुदाहृतः ॥ ६ ॥
The fifty letters in the form of Rudras constitute the path of letters. The path of words has many varieties.
english translation
paJcAzadrudrarUpAstu varNA varNAdhvasaMjJitAH ॥ anekabhedasaMpannaH padAdhvA samudAhRtaH ॥ 6 ॥
hk transliteration by Sanscriptसर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया ॥ यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ ७ ॥
He was pervaded by all the sub-mantras and by the supreme knowledge. Just as Lord Shiva is not counted among the elements he is the leader of the elements.
english translation
sarvopamaMtrairmaMtrAdhvA vyAptaH paramavidyayA ॥ yathA zivo na tattveSu gaNyate tattvanAyakaH ॥ 7 ॥
hk transliteration by Sanscriptमंत्राध्वनि न गण्येत तथासौ मंत्रनायकः ॥ कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ ८ ॥
He should not be counted in the sound of the mantra, and so he is the leader of the mantra. The path of art is pervasive and the paths of others are pervasive.
english translation
maMtrAdhvani na gaNyeta tathAsau maMtranAyakaH ॥ kalAdhvano vyApakatvaM vyApyatvaM cetarAdhvanAm ॥ 8 ॥
hk transliteration by Sanscriptन वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ॥ षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ ९ ॥
He who does not know the truth does not deserve to be cleansed of his path. The form of the sixfold path is not known by him.
english translation
na vetti tattvato yasya naivArhatyadhvazodhanam ॥ SaDvidhasyAdhvano rUpaM na yena viditaM bhavet ॥ 9 ॥
hk transliteration by Sanscriptव्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ॥ तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ १० ॥
The pervasiveness of the pervasiveness cannot be understood by that. Therefore the form of the path and the pervasiveness of the pervasiveness.
english translation
vyApyavyApakatA tena jJAtumeva na zakyate ॥ tasmAdadhvasvarUpaM ca vyApyavyApakatAM tathA ॥ 10 ॥
hk transliteration by Sanscript