Shiva Purana
Progress:59.9%
मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ॥ मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ ११ ॥
The Mantra form of initiation is coupled with the rites performed in the sacrificial altar. This has to be performed by the preceptor (guru) externally with respect to the dull-witted disciple.
english translation
mAMtrI kriyAvatI dIkSA kuMDamaMDalapUrvikA ॥ maMdamaMdataroddezAtkartavyA guruNA bahiH ॥ 11 ॥
hk transliteration by Sanscriptशक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥ शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ १२ ॥
The disciple receives blessing in respect of his Śakti, because the pursuit of Śaivite virtue has that as the condition in brief.
english translation
zaktipAtAnusAreNa ziSyo 'nugrahamarhati ॥ zaivadharmAnusArasya tanmUlatvAtsamAsataH ॥ 12 ॥
hk transliteration by Sanscriptयत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥ न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ १३ ॥
Where the Śakti is not grasped neither purity nor Vidyā nor right conduct nor salvation nor any achievement is secured.
english translation
yatra zaktirna patitA tatra zuddhirna jAyate ॥ na vidyA na zivAcAro na muktirna ca siddhayaH ॥ 13 ॥
hk transliteration by Sanscriptतस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥ १४ ॥
Hence, observing the symbols for securing Śakti, the preceptor shall purify and consecrate the disciple either by knowledge or by means of rites.
english translation
tasmAlliMgAni saMvIkSya zaktipAtasya bhUyasaH ॥ jJAnena kriyayA vAtha guruzziSyaM vizodhayet ॥ 14 ॥
hk transliteration by Sanscriptयो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥ तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ १५ ॥
He who performs otherwise is the wicked person who perishes. Hence the preceptor shall test the disciple in every respect.
english translation
yo 'nyathA kurute mohAtsa vinazyati durmatiH ॥ tasmAtsarvaprakAreNa guruH ziSyaM parIkSayet ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:59.9%
मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ॥ मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ ११ ॥
The Mantra form of initiation is coupled with the rites performed in the sacrificial altar. This has to be performed by the preceptor (guru) externally with respect to the dull-witted disciple.
english translation
mAMtrI kriyAvatI dIkSA kuMDamaMDalapUrvikA ॥ maMdamaMdataroddezAtkartavyA guruNA bahiH ॥ 11 ॥
hk transliteration by Sanscriptशक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥ शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ १२ ॥
The disciple receives blessing in respect of his Śakti, because the pursuit of Śaivite virtue has that as the condition in brief.
english translation
zaktipAtAnusAreNa ziSyo 'nugrahamarhati ॥ zaivadharmAnusArasya tanmUlatvAtsamAsataH ॥ 12 ॥
hk transliteration by Sanscriptयत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥ न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ १३ ॥
Where the Śakti is not grasped neither purity nor Vidyā nor right conduct nor salvation nor any achievement is secured.
english translation
yatra zaktirna patitA tatra zuddhirna jAyate ॥ na vidyA na zivAcAro na muktirna ca siddhayaH ॥ 13 ॥
hk transliteration by Sanscriptतस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥ १४ ॥
Hence, observing the symbols for securing Śakti, the preceptor shall purify and consecrate the disciple either by knowledge or by means of rites.
english translation
tasmAlliMgAni saMvIkSya zaktipAtasya bhUyasaH ॥ jJAnena kriyayA vAtha guruzziSyaM vizodhayet ॥ 14 ॥
hk transliteration by Sanscriptयो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥ तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ १५ ॥
He who performs otherwise is the wicked person who perishes. Hence the preceptor shall test the disciple in every respect.
english translation
yo 'nyathA kurute mohAtsa vinazyati durmatiH ॥ tasmAtsarvaprakAreNa guruH ziSyaM parIkSayet ॥ 15 ॥
hk transliteration by Sanscript