Shiva Purana
Progress:60.1%
लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ॥ सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी ॥ १६ ॥
Since Śakti is enlightenment and bliss, the two are the signs of its manifestation.
english translation
lakSaNaM zaktipAtasya prabodhAnaMdasaMbhavaH ॥ sA yasmAtparamA zaktiH prabodhAnaMdarUpiNI ॥ 16 ॥
hk transliteration by Sanscriptआनंदबोधयोर्लिंगमंतःकरणविक्रियाः ॥ यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः ॥ १७ ॥
The symbol of bliss and enlightenment is constituted by the changes and alterations in the mind in the manner of shivering, horripilation and alterations in the voice, eyes and other parts of the body.
english translation
AnaMdabodhayorliMgamaMtaHkaraNavikriyAH ॥ yathA syAtkaMparomAMcasvaranetrAMgavikriyAH ॥ 17 ॥
hk transliteration by Sanscriptशिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ॥ तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः ॥ १८ ॥
The disciple too shall carry out the test of the preceptor through these characteristic symbols and contacts with him during the worship of Śiva or through those associated with him or resorting to him.
english translation
ziSyopi lakSaNairebhiH kuryAdguruparIkSaNam ॥ tatsaMparkaiH zivArcAdau saMgatairvAtha tadgataiH ॥ 18 ॥
hk transliteration by Sanscriptशिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥ १९ तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ १९ ॥
The test for the disciple has in view his worthiness of being taught and for the preceptor the gravity of his pursuit. Hence the disciple shall endeavour in every respect to honour the preceptor.
english translation
ziSyastu zikSaNIyatvAdgurorgauravakAraNAt ॥ 19 tasmAtsarvaprayatnena gurorgauravamAcaret ॥ 19 ॥
hk transliteration by Sanscriptयो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥ गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ २० ॥
He who is the preceptor is Śiva and he who is Śiva is the preceptor. Whether the preceptor or Śiva the same person is stationed in the form of knowledge.
english translation
yo gurussa zivaH prokto yaH zivaH sa guruH smRtaH ॥ gururvA ziva evAtha vidyAkAreNa saMsthitaH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:60.1%
लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ॥ सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी ॥ १६ ॥
Since Śakti is enlightenment and bliss, the two are the signs of its manifestation.
english translation
lakSaNaM zaktipAtasya prabodhAnaMdasaMbhavaH ॥ sA yasmAtparamA zaktiH prabodhAnaMdarUpiNI ॥ 16 ॥
hk transliteration by Sanscriptआनंदबोधयोर्लिंगमंतःकरणविक्रियाः ॥ यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः ॥ १७ ॥
The symbol of bliss and enlightenment is constituted by the changes and alterations in the mind in the manner of shivering, horripilation and alterations in the voice, eyes and other parts of the body.
english translation
AnaMdabodhayorliMgamaMtaHkaraNavikriyAH ॥ yathA syAtkaMparomAMcasvaranetrAMgavikriyAH ॥ 17 ॥
hk transliteration by Sanscriptशिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ॥ तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः ॥ १८ ॥
The disciple too shall carry out the test of the preceptor through these characteristic symbols and contacts with him during the worship of Śiva or through those associated with him or resorting to him.
english translation
ziSyopi lakSaNairebhiH kuryAdguruparIkSaNam ॥ tatsaMparkaiH zivArcAdau saMgatairvAtha tadgataiH ॥ 18 ॥
hk transliteration by Sanscriptशिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥ १९ तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ १९ ॥
The test for the disciple has in view his worthiness of being taught and for the preceptor the gravity of his pursuit. Hence the disciple shall endeavour in every respect to honour the preceptor.
english translation
ziSyastu zikSaNIyatvAdgurorgauravakAraNAt ॥ 19 tasmAtsarvaprayatnena gurorgauravamAcaret ॥ 19 ॥
hk transliteration by Sanscriptयो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥ गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ २० ॥
He who is the preceptor is Śiva and he who is Śiva is the preceptor. Whether the preceptor or Śiva the same person is stationed in the form of knowledge.
english translation
yo gurussa zivaH prokto yaH zivaH sa guruH smRtaH ॥ gururvA ziva evAtha vidyAkAreNa saMsthitaH ॥ 20 ॥
hk transliteration by Sanscript