Shiva Purana
Progress:4.7%
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ६ ॥
Lord Brahmā saw his father, the master of all brāhmaṇas. He bowed down and attained supreme knowledge with Gayatri.
english translation
taM dRSTvA pitaraM brahmA brahmaNo 'dhipatiM patim ॥ praNamya paramajJAnaM gAyatryA saha labdhavAn ॥ 6 ॥
hk transliteration by Sanscriptततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७ ॥
Having acquired knowledge, the four-faced lord created all living beings—the mobile and immobile.
english translation
tatassa labdhavijJAno vizvakarmA caturmukhaH ॥ asRjatsarvabhUtAni sthAvarANi carANi ca ॥ 7 ॥
hk transliteration by Sanscriptयतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ८ ॥
That immortal knowledge was acquired by me through the power of penance from that face through which it was acquired by Brahmā.
english translation
yatazzrutvAmRtaM labdhaM brahmaNA paramezvarAt ॥ tatastadvadanAdeva mayA labdhaM tapobalAt ॥ 8 ॥
hk transliteration by Sanscriptमुनय ऊचुः किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ९ ॥
The sages said:— What is that knowledge attained by you—the knowledge that is auspicious, more truthful than the most truthful, abiding by which a man attains happiness.
english translation
munaya UcuH kiM tajjJAnaM tvayA labdhaM tathyAttathyaMtaraM zubham ॥ yatra kRtvA parAM niSThAM puruSassukhamRcchati ॥ 9 ॥
hk transliteration by Sanscriptवायुरुवाच पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ १० ॥
Vāyu said:— Great and steady devotion shall be applied by a man who wishes for happiness, for the perfect knowledge of the individual soul, illusion and the lord who releases from the bondage.
english translation
vAyuruvAca pazupAzapatijJAnaM yallabdhaM tu mayA purA ॥ tatra niSThA parA kAryA puruSeNa sukhArthinA ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:4.7%
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ६ ॥
Lord Brahmā saw his father, the master of all brāhmaṇas. He bowed down and attained supreme knowledge with Gayatri.
english translation
taM dRSTvA pitaraM brahmA brahmaNo 'dhipatiM patim ॥ praNamya paramajJAnaM gAyatryA saha labdhavAn ॥ 6 ॥
hk transliteration by Sanscriptततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७ ॥
Having acquired knowledge, the four-faced lord created all living beings—the mobile and immobile.
english translation
tatassa labdhavijJAno vizvakarmA caturmukhaH ॥ asRjatsarvabhUtAni sthAvarANi carANi ca ॥ 7 ॥
hk transliteration by Sanscriptयतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ८ ॥
That immortal knowledge was acquired by me through the power of penance from that face through which it was acquired by Brahmā.
english translation
yatazzrutvAmRtaM labdhaM brahmaNA paramezvarAt ॥ tatastadvadanAdeva mayA labdhaM tapobalAt ॥ 8 ॥
hk transliteration by Sanscriptमुनय ऊचुः किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ९ ॥
The sages said:— What is that knowledge attained by you—the knowledge that is auspicious, more truthful than the most truthful, abiding by which a man attains happiness.
english translation
munaya UcuH kiM tajjJAnaM tvayA labdhaM tathyAttathyaMtaraM zubham ॥ yatra kRtvA parAM niSThAM puruSassukhamRcchati ॥ 9 ॥
hk transliteration by Sanscriptवायुरुवाच पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ १० ॥
Vāyu said:— Great and steady devotion shall be applied by a man who wishes for happiness, for the perfect knowledge of the individual soul, illusion and the lord who releases from the bondage.
english translation
vAyuruvAca pazupAzapatijJAnaM yallabdhaM tu mayA purA ॥ tatra niSThA parA kAryA puruSeNa sukhArthinA ॥ 10 ॥
hk transliteration by Sanscript