Shiva Purana

Progress:5.5%

मुनय ऊचुः बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ४२ ॥

The sages said:— How can Ātman which is separate from the sense-organs and the body exist?

english translation

munaya UcuH buddhIndriyazarIrebhyo vyatirekasya kasyacit ॥ AtmazabdAbhidheyasya vastuto 'pi kutaH sthitiH ॥ 42 ॥

hk transliteration by Sanscript