Shiva Purana
Progress:5.5%
तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ४१ ॥
Hence the unmanifest alone is the cause of the composite viz. organs, body but their support, the object or enjoyment is unmanifest.
english translation
tasmAdavyaktamevaikyakAraNaM karaNAni ca ॥ zarIraM ca tadAdhAraM tadbhogyaM cApi netarat ॥ 41 ॥
hk transliteration by Sanscriptमुनय ऊचुः बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ४२ ॥
The sages said:— How can Ātman which is separate from the sense-organs and the body exist?
english translation
munaya UcuH buddhIndriyazarIrebhyo vyatirekasya kasyacit ॥ AtmazabdAbhidheyasya vastuto 'pi kutaH sthitiH ॥ 42 ॥
hk transliteration by Sanscriptवायुरुवाच बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ४३ ॥
Vāyu said:— The separateness of all-pervading lord from the intellect, sense-organs and the body is definite. There is something called Ātman. A reason thereof is difficult to understand.
english translation
vAyuruvAca buddhIndriyazarIrebhyo vyatireko vibhordhruvam ॥ astyeva kazcidAtmeti hetustatra sudurgamaH ॥ 43 ॥
hk transliteration by Sanscriptबुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ४४ ॥
The intellect, the sense-organs and the bodies are not the Ātman due to indefinite knowledge and non-eternality.
english translation
buddhIndriyazarIrANAM nAtmatA sadbhiriSyate ॥ smRteraniyatajJAnAdayAvaddehavedanAt ॥ 44 ॥
hk transliteration by Sanscriptअतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥ ४५ ॥
Hence the one who has the cognition of experienced objects and comprehends the entire knowables, is sung about in the Vedas and Upaniṣads as the immanent soul.
english translation
ataH smartAnubhUtAnAmazeSajJeyagocaraH ॥ antaryAmIti vedeSu vedAMteSu ca gIyate ॥ 45 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:5.5%
तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ४१ ॥
Hence the unmanifest alone is the cause of the composite viz. organs, body but their support, the object or enjoyment is unmanifest.
english translation
tasmAdavyaktamevaikyakAraNaM karaNAni ca ॥ zarIraM ca tadAdhAraM tadbhogyaM cApi netarat ॥ 41 ॥
hk transliteration by Sanscriptमुनय ऊचुः बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ४२ ॥
The sages said:— How can Ātman which is separate from the sense-organs and the body exist?
english translation
munaya UcuH buddhIndriyazarIrebhyo vyatirekasya kasyacit ॥ AtmazabdAbhidheyasya vastuto 'pi kutaH sthitiH ॥ 42 ॥
hk transliteration by Sanscriptवायुरुवाच बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ४३ ॥
Vāyu said:— The separateness of all-pervading lord from the intellect, sense-organs and the body is definite. There is something called Ātman. A reason thereof is difficult to understand.
english translation
vAyuruvAca buddhIndriyazarIrebhyo vyatireko vibhordhruvam ॥ astyeva kazcidAtmeti hetustatra sudurgamaH ॥ 43 ॥
hk transliteration by Sanscriptबुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ४४ ॥
The intellect, the sense-organs and the bodies are not the Ātman due to indefinite knowledge and non-eternality.
english translation
buddhIndriyazarIrANAM nAtmatA sadbhiriSyate ॥ smRteraniyatajJAnAdayAvaddehavedanAt ॥ 44 ॥
hk transliteration by Sanscriptअतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥ ४५ ॥
Hence the one who has the cognition of experienced objects and comprehends the entire knowables, is sung about in the Vedas and Upaniṣads as the immanent soul.
english translation
ataH smartAnubhUtAnAmazeSajJeyagocaraH ॥ antaryAmIti vedeSu vedAMteSu ca gIyate ॥ 45 ॥
hk transliteration by Sanscript