Shiva Purana
Progress:4.9%
वायुरुवाच प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ १६ ॥
Vāyu said:— Prakṛti is Kṣara. Puruṣa is Akṣara. The one who urges these two is the greatest Parameśvara.
english translation
vAyuruvAca prakRtiH kSaramityuktaM puruSo 'kSara ucyate ॥ tAvimau prerayatyanyassa parA paramezvaraH ॥ 16 ॥
hk transliteration by Sanscriptमुनय ऊचुः कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ १७ ॥
The sages said:— What is this Prakṛti? Who is Puruṣa? What is the relationship between the two? Who is this instigator Īśvara?
english translation
munaya UcuH kaiSA prakRtirityuktA ka eSa puruSo mataH ॥ anayoH kena sambandhaH koyaM preraka IzvaraH ॥ 17 ॥
hk transliteration by Sanscriptवायुरुवाच माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ १८ ॥
Vāyu said:— Māyā is the Prakṛti. Puruṣa is enveloped by Māyā. The relationship is through the root and Karman. Lord Śiva is the instigator.
english translation
vAyuruvAca mAyA prakRtiruddiSTA puruSo mAyayA vRtaH ॥ saMbandho mUlakarmabhyAM zivaH preraka IzvaraH ॥ 18 ॥
hk transliteration by Sanscriptमुनय ऊचुः केयं माया समा ख्याता किंरूपो मायया वृतः ॥ मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ १९ ॥
The sages said:— What is this Māyā that is mentioned? Of what form is he who is enveloped by Māyā? Of what nature is the root? Whence is it? What is Śivahood? Whence is Śiva?
english translation
munaya UcuH keyaM mAyA samA khyAtA kiMrUpo mAyayA vRtaH ॥ mUlaM kIdRkkuto vAsya kiM zivatvaM kutazzivaH ॥ 19 ॥
hk transliteration by Sanscriptवायुरुवाच माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ २० ॥
Vāyu said:— Māyā is the Śakti of Maheśvara. The form of Cit is enveloped by Māyā. The dirt is that which covers the Cit. Śivatva is his own innate purity.
english translation
vAyuruvAca mAyA mAhezvarI zaktizcidrUpo mAyayA vRtaH ॥ malazcicchAdako naijo vizuddhizzivatA svataH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:4.9%
वायुरुवाच प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ १६ ॥
Vāyu said:— Prakṛti is Kṣara. Puruṣa is Akṣara. The one who urges these two is the greatest Parameśvara.
english translation
vAyuruvAca prakRtiH kSaramityuktaM puruSo 'kSara ucyate ॥ tAvimau prerayatyanyassa parA paramezvaraH ॥ 16 ॥
hk transliteration by Sanscriptमुनय ऊचुः कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ १७ ॥
The sages said:— What is this Prakṛti? Who is Puruṣa? What is the relationship between the two? Who is this instigator Īśvara?
english translation
munaya UcuH kaiSA prakRtirityuktA ka eSa puruSo mataH ॥ anayoH kena sambandhaH koyaM preraka IzvaraH ॥ 17 ॥
hk transliteration by Sanscriptवायुरुवाच माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ १८ ॥
Vāyu said:— Māyā is the Prakṛti. Puruṣa is enveloped by Māyā. The relationship is through the root and Karman. Lord Śiva is the instigator.
english translation
vAyuruvAca mAyA prakRtiruddiSTA puruSo mAyayA vRtaH ॥ saMbandho mUlakarmabhyAM zivaH preraka IzvaraH ॥ 18 ॥
hk transliteration by Sanscriptमुनय ऊचुः केयं माया समा ख्याता किंरूपो मायया वृतः ॥ मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ १९ ॥
The sages said:— What is this Māyā that is mentioned? Of what form is he who is enveloped by Māyā? Of what nature is the root? Whence is it? What is Śivahood? Whence is Śiva?
english translation
munaya UcuH keyaM mAyA samA khyAtA kiMrUpo mAyayA vRtaH ॥ mUlaM kIdRkkuto vAsya kiM zivatvaM kutazzivaH ॥ 19 ॥
hk transliteration by Sanscriptवायुरुवाच माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ २० ॥
Vāyu said:— Māyā is the Śakti of Maheśvara. The form of Cit is enveloped by Māyā. The dirt is that which covers the Cit. Śivatva is his own innate purity.
english translation
vAyuruvAca mAyA mAhezvarI zaktizcidrUpo mAyayA vRtaH ॥ malazcicchAdako naijo vizuddhizzivatA svataH ॥ 20 ॥
hk transliteration by Sanscript