Shiva Purana
Progress:54.3%
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥ रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ११ ॥
This is said to be the same for those who live in forests and āśramas. All celibates should not eat at night.
english translation
vAnaprasthAzramasthAnAM samAnamidamiSyate ॥ rAtrau na bhojanaM kAryaM sarveSAM brahmacAriNAm ॥ 11 ॥
hk transliteration by Sanscriptअध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥ वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ १२ ॥
Teaching, presiding over sacrifices and acceptance of monetary gifts are not prescribed by me for the Kṣatriya and the Vaiśya class.
english translation
adhyApanaM yAjanaM ca kSatriyasyApratigrahaH ॥ vaizyasya ca vizeSeNa mayA nAtra vidhIyate ॥ 12 ॥
hk transliteration by Sanscriptरक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥ दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ १३ ॥
Protection of all castes in battle and killing of enemies It destroys the evil birds and animals and the evil men.
english translation
rakSaNaM sarvavarNAnAM yuddhe zatruvadhastathA ॥ duSTapakSimRgANAM ca duSTAnAM zAtanaM nRNAm ॥ 13 ॥
hk transliteration by Sanscriptअविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥ स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ १४ ॥
I have no faith in the yogis and have no faith in them everywhere Associating with women at times and protecting the army.
english translation
avizvAsazca sarvatra vizvAso mama yogiSu ॥ strIsaMsargazca kAleSu camUrakSaNameva ca ॥ 14 ॥
hk transliteration by Sanscriptसदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ॥ सदास्त्रधारणं चैव भस्मकंचुकधारणम् ॥ १५ ॥
The pain of the world’s history is always moving about. He was always wearing weapons and wearing a belt of ashes.
english translation
sadA saMcAritaizcArairlokavRttAMtavedanam ॥ sadAstradhAraNaM caiva bhasmakaMcukadhAraNam ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:54.3%
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥ रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ११ ॥
This is said to be the same for those who live in forests and āśramas. All celibates should not eat at night.
english translation
vAnaprasthAzramasthAnAM samAnamidamiSyate ॥ rAtrau na bhojanaM kAryaM sarveSAM brahmacAriNAm ॥ 11 ॥
hk transliteration by Sanscriptअध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥ वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ १२ ॥
Teaching, presiding over sacrifices and acceptance of monetary gifts are not prescribed by me for the Kṣatriya and the Vaiśya class.
english translation
adhyApanaM yAjanaM ca kSatriyasyApratigrahaH ॥ vaizyasya ca vizeSeNa mayA nAtra vidhIyate ॥ 12 ॥
hk transliteration by Sanscriptरक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥ दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ १३ ॥
Protection of all castes in battle and killing of enemies It destroys the evil birds and animals and the evil men.
english translation
rakSaNaM sarvavarNAnAM yuddhe zatruvadhastathA ॥ duSTapakSimRgANAM ca duSTAnAM zAtanaM nRNAm ॥ 13 ॥
hk transliteration by Sanscriptअविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥ स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ १४ ॥
I have no faith in the yogis and have no faith in them everywhere Associating with women at times and protecting the army.
english translation
avizvAsazca sarvatra vizvAso mama yogiSu ॥ strIsaMsargazca kAleSu camUrakSaNameva ca ॥ 14 ॥
hk transliteration by Sanscriptसदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ॥ सदास्त्रधारणं चैव भस्मकंचुकधारणम् ॥ १५ ॥
The pain of the world’s history is always moving about. He was always wearing weapons and wearing a belt of ashes.
english translation
sadA saMcAritaizcArairlokavRttAMtavedanam ॥ sadAstradhAraNaM caiva bhasmakaMcukadhAraNam ॥ 15 ॥
hk transliteration by Sanscript