Shiva Purana
Progress:54.2%
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ६ ॥
One should drink the brahma-kūrca monthly in accordance with the prescribed rituals. O dear one bathe me with that very worship especially.
english translation
pAnaM ca brahmakUrcasya mAsi mAsi yathAvidhi ॥ abhyarcanaM vizeSeNa tenaiva snApya mAM priye ॥ 6 ॥
hk transliteration by Sanscriptसर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥ तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७ ॥
One should not renounce all activities nor should one avoid eating food with faith Similarly, the parched food is especially good for the barley.
english translation
sarvakriyAnna santyAgaH zraddhAnnasya ca varjanam ॥ tathA paryuSitAnnasya yAvakasya vizeSataH ॥ 7 ॥
hk transliteration by Sanscriptमद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥ सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ८ ॥
The avoidance of wine and even its smell or of Naivedya is applicable to all castes, especially the Brahmins.
english translation
madyasya madyagandhasya naivedyasya ca varjanam ॥ sAmAnyaM sarvavarNAnAM brAhmaNAnAM vizeSataH ॥ 8 ॥
hk transliteration by Sanscriptक्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ॥ ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ९ ॥
Forgiveness peace contentment truthfulness stealing My knowledge is celibacy and renunciation is the consumption of ashes.
english translation
kSamA zAMtizca santoSassatyamasteyameva ca ॥ brahmacaryaM mama jJAnaM vairAgyaM bhasmasevanam ॥ 9 ॥
hk transliteration by Sanscriptसर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ॥ लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ १० ॥
These ten are especially the renunciation of all association. The limbs of the yogis are again the food of almsgiving during the day.
english translation
sarvasaMganivRttizca dazaitAni vizeSataH ॥ liMgAni yoginAM bhUyo divA bhikSAzanaM tathA ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:54.2%
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ६ ॥
One should drink the brahma-kūrca monthly in accordance with the prescribed rituals. O dear one bathe me with that very worship especially.
english translation
pAnaM ca brahmakUrcasya mAsi mAsi yathAvidhi ॥ abhyarcanaM vizeSeNa tenaiva snApya mAM priye ॥ 6 ॥
hk transliteration by Sanscriptसर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥ तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७ ॥
One should not renounce all activities nor should one avoid eating food with faith Similarly, the parched food is especially good for the barley.
english translation
sarvakriyAnna santyAgaH zraddhAnnasya ca varjanam ॥ tathA paryuSitAnnasya yAvakasya vizeSataH ॥ 7 ॥
hk transliteration by Sanscriptमद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥ सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ८ ॥
The avoidance of wine and even its smell or of Naivedya is applicable to all castes, especially the Brahmins.
english translation
madyasya madyagandhasya naivedyasya ca varjanam ॥ sAmAnyaM sarvavarNAnAM brAhmaNAnAM vizeSataH ॥ 8 ॥
hk transliteration by Sanscriptक्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ॥ ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ९ ॥
Forgiveness peace contentment truthfulness stealing My knowledge is celibacy and renunciation is the consumption of ashes.
english translation
kSamA zAMtizca santoSassatyamasteyameva ca ॥ brahmacaryaM mama jJAnaM vairAgyaM bhasmasevanam ॥ 9 ॥
hk transliteration by Sanscriptसर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ॥ लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ १० ॥
These ten are especially the renunciation of all association. The limbs of the yogis are again the food of almsgiving during the day.
english translation
sarvasaMganivRttizca dazaitAni vizeSataH ॥ liMgAni yoginAM bhUyo divA bhikSAzanaM tathA ॥ 10 ॥
hk transliteration by Sanscript