Shiva Purana
Progress:53.1%
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥ षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ३१ ॥
Jñāna is the knowledge of Paśu, Pāśa and Pati. Kriyā is the purificatory rite in regard to the six paths under the instructions of the preceptor.
english translation
pazupAzapatijJAnaM jJAnamityabhidhIyate ॥ SaDadhvazuddhirvidhinA gurvadhInA kriyocyate ॥ 31 ॥
hk transliteration by Sanscriptवर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥ ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ३२ ॥
Caryā is the practical application of the holy rites such as my worship and the duties of the different castes and stages in life as prescribed by me.
english translation
varNAzramaprayuktasya mayaiva vihitasya ca ॥ mamArcanAdidharmasya caryA caryeti kathyate ॥ 32 ॥
hk transliteration by Sanscriptमदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥ वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते ॥ ३३ ॥
Yoga is the fixation of the mind in me, along the path indicated by me, restraining other activities.
english translation
maduktenaiva mArgeNa mayyavasthitacetasaH ॥ vRttyaMtaranirodho yo yoga ityabhidhIyate ॥ 33 ॥
hk transliteration by Sanscriptअश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥ मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ३४ ॥
O goddess, disciplining of the mind is far more excellent than many a horse-sacrifice. It is conducive to salvation. It is inaccessible to those who adhere to sensual objects.
english translation
azvamedhagaNAcchreSThaM devi cittaprasAdhanam ॥ muktidaM ca tathA hyetadduSprApyaM viSayaiSiNAm ॥ 34 ॥
hk transliteration by Sanscriptविजितेंद्रियवर्गस्य यमेन नियमेन च ॥ पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ३५ ॥
The Yoga that removes previous sins, belongs only to the unattached who has conquered the group of sense-organs by restraints and observances.
english translation
vijiteMdriyavargasya yamena niyamena ca ॥ pUrvapApaharo yogo viraktasyaiva kathyate ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:53.1%
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥ षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ३१ ॥
Jñāna is the knowledge of Paśu, Pāśa and Pati. Kriyā is the purificatory rite in regard to the six paths under the instructions of the preceptor.
english translation
pazupAzapatijJAnaM jJAnamityabhidhIyate ॥ SaDadhvazuddhirvidhinA gurvadhInA kriyocyate ॥ 31 ॥
hk transliteration by Sanscriptवर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥ ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ३२ ॥
Caryā is the practical application of the holy rites such as my worship and the duties of the different castes and stages in life as prescribed by me.
english translation
varNAzramaprayuktasya mayaiva vihitasya ca ॥ mamArcanAdidharmasya caryA caryeti kathyate ॥ 32 ॥
hk transliteration by Sanscriptमदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥ वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते ॥ ३३ ॥
Yoga is the fixation of the mind in me, along the path indicated by me, restraining other activities.
english translation
maduktenaiva mArgeNa mayyavasthitacetasaH ॥ vRttyaMtaranirodho yo yoga ityabhidhIyate ॥ 33 ॥
hk transliteration by Sanscriptअश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥ मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ३४ ॥
O goddess, disciplining of the mind is far more excellent than many a horse-sacrifice. It is conducive to salvation. It is inaccessible to those who adhere to sensual objects.
english translation
azvamedhagaNAcchreSThaM devi cittaprasAdhanam ॥ muktidaM ca tathA hyetadduSprApyaM viSayaiSiNAm ॥ 34 ॥
hk transliteration by Sanscriptविजितेंद्रियवर्गस्य यमेन नियमेन च ॥ पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ३५ ॥
The Yoga that removes previous sins, belongs only to the unattached who has conquered the group of sense-organs by restraints and observances.
english translation
vijiteMdriyavargasya yamena niyamena ca ॥ pUrvapApaharo yogo viraktasyaiva kathyate ॥ 35 ॥
hk transliteration by Sanscript