Shiva Purana
Progress:50.1%
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ॥ प्रसीदति न संदेहो विगृह्य विविधान्मलान् ॥ २६ ॥
The merciful lord quells different dirts of his devotees though they may be unqualified. He is pleased with their devotion.
english translation
ayogyAnAM ca kAruNyAdbhaktAnAM paramezvaraH ॥ prasIdati na saMdeho vigRhya vividhAnmalAn ॥ 26 ॥
hk transliteration by Sanscriptप्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ २७ ॥
Their devotion is due to their grace and the grace is a result of devotion in view of the difference in states. A learned man is not deluded therein.
english translation
prasadAdeva sA bhaktiH prasAdo bhaktisaMbhavaH ॥ avasthAbhedamutprekSya vidvAMstatra na muhyati ॥ 27 ॥
hk transliteration by Sanscriptप्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ॥ नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ २८ ॥
This devotion with grace as its antecedent and causing worldly pleasures and salvation cannot be acquired in a single birth.
english translation
prasAdapUrvikA yeyaM bhuktimuktividhAyinI ॥ naiva sA zakyate prAptuM narairekena janmanA ॥ 28 ॥
hk transliteration by Sanscriptअनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ २९ ॥
Maheśvara is delighted with enlightened people not attached to worldly pleasures who follow the rules prescribed in Śrutis and Smṛtis and who achieve Siddhis in the course of several births.
english translation
anekajanmasiddhAnAM zrautasmArtAnuvartinAm ॥ viraktAnAM prabuddhAnAM prasIdati mahezvaraH ॥ 29 ॥
hk transliteration by Sanscriptप्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ॥ अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा ॥ ३० ॥
O Lord of the demigods, when the animal is pleased with the living entity, it is engaged in it. There is little devotion to the intellect that there is a master for me.
english translation
prasanne sati deveza pazau tasminpravartate ॥ asti nAtho mametyalpA bhaktirbuddhipurassarA ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:50.1%
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ॥ प्रसीदति न संदेहो विगृह्य विविधान्मलान् ॥ २६ ॥
The merciful lord quells different dirts of his devotees though they may be unqualified. He is pleased with their devotion.
english translation
ayogyAnAM ca kAruNyAdbhaktAnAM paramezvaraH ॥ prasIdati na saMdeho vigRhya vividhAnmalAn ॥ 26 ॥
hk transliteration by Sanscriptप्रसदादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ २७ ॥
Their devotion is due to their grace and the grace is a result of devotion in view of the difference in states. A learned man is not deluded therein.
english translation
prasadAdeva sA bhaktiH prasAdo bhaktisaMbhavaH ॥ avasthAbhedamutprekSya vidvAMstatra na muhyati ॥ 27 ॥
hk transliteration by Sanscriptप्रसादपूर्विका येयं भुक्तिमुक्तिविधायिनी ॥ नैव सा शक्यते प्राप्तुं नरैरेकेन जन्मना ॥ २८ ॥
This devotion with grace as its antecedent and causing worldly pleasures and salvation cannot be acquired in a single birth.
english translation
prasAdapUrvikA yeyaM bhuktimuktividhAyinI ॥ naiva sA zakyate prAptuM narairekena janmanA ॥ 28 ॥
hk transliteration by Sanscriptअनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ॥ विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः ॥ २९ ॥
Maheśvara is delighted with enlightened people not attached to worldly pleasures who follow the rules prescribed in Śrutis and Smṛtis and who achieve Siddhis in the course of several births.
english translation
anekajanmasiddhAnAM zrautasmArtAnuvartinAm ॥ viraktAnAM prabuddhAnAM prasIdati mahezvaraH ॥ 29 ॥
hk transliteration by Sanscriptप्रसन्ने सति देवेश पशौ तस्मिन्प्रवर्तते ॥ अस्ति नाथो ममेत्यल्पा भक्तिर्बुद्धिपुरस्सरा ॥ ३० ॥
O Lord of the demigods, when the animal is pleased with the living entity, it is engaged in it. There is little devotion to the intellect that there is a master for me.
english translation
prasanne sati deveza pazau tasminpravartate ॥ asti nAtho mametyalpA bhaktirbuddhipurassarA ॥ 30 ॥
hk transliteration by Sanscript