Shiva Purana
Progress:48.0%
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ६ ॥
They say that Vidyā is Cetanā (consciousness) and Avidyā is Acetanā (insentience). The universe too is in the form of Vidyā and Avidyā as belonging to the lord, the preceptor of the universe.
english translation
vidyAM tu cetanAM prAhustathAvidyAmacetanAm ॥ vidyA 'vidyAtmakaM caiva vizvaM vizvagurorvibhoH ॥ 6 ॥
hk transliteration by Sanscriptरूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७ ॥
There is no doubt in this that the universe is his form because it is subservient to him. Others know the form of Śiva as delusion and Para Vidyā.
english translation
rUpameva na saMdeho vizvaM tasya vaze yataH ॥ bhrAMtirvidyA parA ceti zArvaM rUpaM paraM viduH ॥ 7 ॥
hk transliteration by Sanscriptअयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ८ ॥
Delusion usually means Ayathābuddhi (not knowing as it is) in regard to the objects. Vidyā is opposite to it where the knowledge is in the true form.
english translation
ayathAbuddhirartheSu bahudhA bhrAMtirucyate ॥ yathArthAkArasaMvittirvidyeti parikIrtyate ॥ 8 ॥
hk transliteration by Sanscriptविकल्परहितं तत्त्वं परमित्यभिधीयते ॥ वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ९ ॥
The great principle is devoid of alteration or doubts. The opposite thing is connoted by the word Asat as explained by those who propound the Vedas.
english translation
vikalparahitaM tattvaM paramityabhidhIyate ॥ vaiparItyAdasacchabdaH kathyate vedavAdibhiH ॥ 9 ॥
hk transliteration by Sanscriptतयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ १० ॥
Since he is the lord of the two, Śiva is called the lord of the Sat and Asat. Some say that he is in the form of Kṣara and Akṣara. Others say that he is beyond Kṣara and Akṣara.
english translation
tayoH patitvAttu zivaH sadasatpatirucyate ॥ kSarAkSarAtmakaM prAhuH kSarAkSaraparaM pare ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:48.0%
विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ६ ॥
They say that Vidyā is Cetanā (consciousness) and Avidyā is Acetanā (insentience). The universe too is in the form of Vidyā and Avidyā as belonging to the lord, the preceptor of the universe.
english translation
vidyAM tu cetanAM prAhustathAvidyAmacetanAm ॥ vidyA 'vidyAtmakaM caiva vizvaM vizvagurorvibhoH ॥ 6 ॥
hk transliteration by Sanscriptरूपमेव न संदेहो विश्वं तस्य वशे यतः ॥ भ्रांतिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७ ॥
There is no doubt in this that the universe is his form because it is subservient to him. Others know the form of Śiva as delusion and Para Vidyā.
english translation
rUpameva na saMdeho vizvaM tasya vaze yataH ॥ bhrAMtirvidyA parA ceti zArvaM rUpaM paraM viduH ॥ 7 ॥
hk transliteration by Sanscriptअयथाबुद्धिरर्थेषु बहुधा भ्रांतिरुच्यते ॥ यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ८ ॥
Delusion usually means Ayathābuddhi (not knowing as it is) in regard to the objects. Vidyā is opposite to it where the knowledge is in the true form.
english translation
ayathAbuddhirartheSu bahudhA bhrAMtirucyate ॥ yathArthAkArasaMvittirvidyeti parikIrtyate ॥ 8 ॥
hk transliteration by Sanscriptविकल्परहितं तत्त्वं परमित्यभिधीयते ॥ वैपरीत्यादसच्छब्दः कथ्यते वेदवादिभिः ॥ ९ ॥
The great principle is devoid of alteration or doubts. The opposite thing is connoted by the word Asat as explained by those who propound the Vedas.
english translation
vikalparahitaM tattvaM paramityabhidhIyate ॥ vaiparItyAdasacchabdaH kathyate vedavAdibhiH ॥ 9 ॥
hk transliteration by Sanscriptतयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ॥ क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ १० ॥
Since he is the lord of the two, Śiva is called the lord of the Sat and Asat. Some say that he is in the form of Kṣara and Akṣara. Others say that he is beyond Kṣara and Akṣara.
english translation
tayoH patitvAttu zivaH sadasatpatirucyate ॥ kSarAkSarAtmakaM prAhuH kSarAkSaraparaM pare ॥ 10 ॥
hk transliteration by Sanscript