Shiva Purana

Progress:48.0%

विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ॥ विद्या ऽविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ६ ॥

They say that Vidyā is Cetanā (consciousness) and Avidyā is Acetanā (insentience). The universe too is in the form of Vidyā and Avidyā as belonging to the lord, the preceptor of the universe.

english translation

vidyAM tu cetanAM prAhustathAvidyAmacetanAm ॥ vidyA 'vidyAtmakaM caiva vizvaM vizvagurorvibhoH ॥ 6 ॥

hk transliteration by Sanscript