Shiva Purana
Progress:4.2%
वायुरुवाच अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ११ ॥
Vāyu said:— O brahmins, hope you are all quite well, now that this great sacrifice has concluded. Hope that the Asuras, the enemies of the gods, the destroyers of sacrifices do not harass you.
english translation
vAyuruvAca atra vaH kuzalaM viprAH kaccidvRtte mahAkratau ॥ kaccidyajJahano daityA na bAdheransuradviSaH ॥ 11 ॥
hk transliteration by Sanscriptप्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ १२ ॥
I hope that no atonement or evil deeds have been committed. They worshiped the gods with stotras, weapons and houses and with the rituals of their ancestors.
english translation
prAyazcittaM duriSTaM vA na kaccitsamajAyata ॥ stotrazastragRhairdevAn pitHn pitryaizca karmabhiH ॥ 12 ॥
hk transliteration by Sanscriptकच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ १३ ॥
I hope you have worshiped me and performed the ritualistic ceremonies. And after the great sacrifice is over what do you intend to do?
english translation
kaccidabhyarcya yuSmAbhirvidhirAsItsvanuSThitaH ॥ nivRtte ca mahAsatre pazcAtkiM vazcikIrSitam ॥ 13 ॥
hk transliteration by Sanscriptइत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ १४ ॥
When addressed thus by Vāyu, the meditator on Śiva, the sages were delighted in their minds. They considered themselves sanctified. They replied thus humbly.
english translation
ityuktA munayaH sarve vAyunA zivabhAvinA ॥ prahRSTamanasaH pUtAH pratyUcurvinayAnvitAH ॥ 14 ॥
hk transliteration by Sanscriptमुनय ऊचुः अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ १५ ॥
Today we have attained bliss; our penances are rendered fruitful since you have come for the increase of our welfare.
english translation
munaya UcuH adya naH kuzalaM sarvamadya sAdhu bhavettapaH ॥ asmacchreyobhivRddhyarthaM bhavAnatrAgato yataH ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:4.2%
वायुरुवाच अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ११ ॥
Vāyu said:— O brahmins, hope you are all quite well, now that this great sacrifice has concluded. Hope that the Asuras, the enemies of the gods, the destroyers of sacrifices do not harass you.
english translation
vAyuruvAca atra vaH kuzalaM viprAH kaccidvRtte mahAkratau ॥ kaccidyajJahano daityA na bAdheransuradviSaH ॥ 11 ॥
hk transliteration by Sanscriptप्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ १२ ॥
I hope that no atonement or evil deeds have been committed. They worshiped the gods with stotras, weapons and houses and with the rituals of their ancestors.
english translation
prAyazcittaM duriSTaM vA na kaccitsamajAyata ॥ stotrazastragRhairdevAn pitHn pitryaizca karmabhiH ॥ 12 ॥
hk transliteration by Sanscriptकच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ १३ ॥
I hope you have worshiped me and performed the ritualistic ceremonies. And after the great sacrifice is over what do you intend to do?
english translation
kaccidabhyarcya yuSmAbhirvidhirAsItsvanuSThitaH ॥ nivRtte ca mahAsatre pazcAtkiM vazcikIrSitam ॥ 13 ॥
hk transliteration by Sanscriptइत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ १४ ॥
When addressed thus by Vāyu, the meditator on Śiva, the sages were delighted in their minds. They considered themselves sanctified. They replied thus humbly.
english translation
ityuktA munayaH sarve vAyunA zivabhAvinA ॥ prahRSTamanasaH pUtAH pratyUcurvinayAnvitAH ॥ 14 ॥
hk transliteration by Sanscriptमुनय ऊचुः अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ १५ ॥
Today we have attained bliss; our penances are rendered fruitful since you have come for the increase of our welfare.
english translation
munaya UcuH adya naH kuzalaM sarvamadya sAdhu bhavettapaH ॥ asmacchreyobhivRddhyarthaM bhavAnatrAgato yataH ॥ 15 ॥
hk transliteration by Sanscript