Shiva Purana
Progress:47.6%
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥ रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ८१ ॥
O Kṛṣṇa, thus I have explained to you the innate nature of the great souls, Śiva and Śivā, though it is a secret because you are a qualified devotee of Śiva.
english translation
etatte kathitaM kRSNa yAthAtmyaM paramAtmanoH ॥ rahasyamapi yogyo 'si bhargabhakto bhavAniti ॥ 81 ॥
hk transliteration by Sanscriptनाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥ व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ८२ ॥
It is the injunction of the Vedas that the Vibhūti of the lord and the goddess shall not be imparted to those who are not disciples or who are not devotees or who are not the followers of Śiva.
english translation
nAziSyebhyo 'pyazaivebhyo nAbhaktebhyaH kadAcana ॥ vyAharedIzayorbhUtimiti vedAnuzAsanam ॥ 82 ॥
hk transliteration by Sanscriptतस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥ त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ८३ ॥
O Kṛṣṇa of great welfare, so you do not tell others about this. Mention it to people, like you, who are deserving.
english translation
tasmAttvamatikalyANaparebhyaH kathayenna hi ॥ tvAdRzebhyo 'nurUpebhyaH kathayaitanna cAnyathA ॥ 83 ॥
hk transliteration by Sanscriptविभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥ संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ८४ ॥
He who imparts this Vibhūti of Śiva and Śivā to qualified and competent men is liberated from the ocean of worldly existence and attains Sāyujya of Śiva.
english translation
vibhUtimetAM zivayoryogyebhyo yaH pradApayet ॥ saMsArasAgarAnmuktaH zivasAyujyamApnuyAt ॥ 84 ॥
hk transliteration by Sanscriptकीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥ त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ ८५ ॥
By reciting this, crores of sins perish. Repeated thrice or four times it quells even more.
english translation
kIrtanAdasya nazyaMti mahAntyaH pApakoTayaH ॥ trizcaturdhAsamabhyastairvinazyaMti tato 'dhikAH ॥ 85 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:47.6%
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥ रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ८१ ॥
O Kṛṣṇa, thus I have explained to you the innate nature of the great souls, Śiva and Śivā, though it is a secret because you are a qualified devotee of Śiva.
english translation
etatte kathitaM kRSNa yAthAtmyaM paramAtmanoH ॥ rahasyamapi yogyo 'si bhargabhakto bhavAniti ॥ 81 ॥
hk transliteration by Sanscriptनाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥ व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ८२ ॥
It is the injunction of the Vedas that the Vibhūti of the lord and the goddess shall not be imparted to those who are not disciples or who are not devotees or who are not the followers of Śiva.
english translation
nAziSyebhyo 'pyazaivebhyo nAbhaktebhyaH kadAcana ॥ vyAharedIzayorbhUtimiti vedAnuzAsanam ॥ 82 ॥
hk transliteration by Sanscriptतस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥ त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ८३ ॥
O Kṛṣṇa of great welfare, so you do not tell others about this. Mention it to people, like you, who are deserving.
english translation
tasmAttvamatikalyANaparebhyaH kathayenna hi ॥ tvAdRzebhyo 'nurUpebhyaH kathayaitanna cAnyathA ॥ 83 ॥
hk transliteration by Sanscriptविभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥ संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ८४ ॥
He who imparts this Vibhūti of Śiva and Śivā to qualified and competent men is liberated from the ocean of worldly existence and attains Sāyujya of Śiva.
english translation
vibhUtimetAM zivayoryogyebhyo yaH pradApayet ॥ saMsArasAgarAnmuktaH zivasAyujyamApnuyAt ॥ 84 ॥
hk transliteration by Sanscriptकीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥ त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ ८५ ॥
By reciting this, crores of sins perish. Repeated thrice or four times it quells even more.
english translation
kIrtanAdasya nazyaMti mahAntyaH pApakoTayaH ॥ trizcaturdhAsamabhyastairvinazyaMti tato 'dhikAH ॥ 85 ॥
hk transliteration by Sanscript