Shiva Purana
Progress:42.1%
फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा ॥ अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥ ३६ ॥
There was an ocean of fruits and food for the child to eat. The lord also showed him the mountain of the uncooked.
english translation
phalArNavaM ca bAlasya bhakSya bhojyArNavaM tathA ॥ apUpAnAM giriM caiva darzayAmAsa sa prabhuH ॥ 36 ॥
hk transliteration by Sanscriptएवं स ददृशे देवो देव्या सार्धं वृषोपरि ॥ गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ३७ ॥
The lord appeared thus seated on the bull along with the goddess and surrounded by the lords of Gaṇas and holding the divine missiles, trident etc.
english translation
evaM sa dadRze devo devyA sArdhaM vRSopari ॥ gaNezvaraistrizUlAdyairdivyAstrairapi saMvRtaH ॥ 37 ॥
hk transliteration by Sanscriptदिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च ॥ विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ३८ ॥
The Dundubhi drums were sounded in the heaven. There was a shower of flowers; the ten quarters were filled with the gods, chiefs of whom were Viṣṇu, Brahmā and Indra.
english translation
divi duMdubhayo neduH puSpavRSTiH papAta ca ॥ viSNubrahmendrapramukhairdevaizchannA dizo daza ॥ 38 ॥
hk transliteration by Sanscriptअथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ॥ पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ३९ ॥
Then Upamanyu enveloped by the waves of bliss fell at his feet, his mind made humble with devotion.
english translation
athopamanyurAnandasamudrormibhirAvRtaH ॥ papAta daNDavadbhUmau bhaktinamreNa cetasA ॥ 39 ॥
hk transliteration by Sanscriptएतस्मिन्समये तत्र सस्मितो भगवान्भवः ॥ एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ४० ॥
Then the smiling lord Śiva called him nearer, kissed him on the head and granted him boons.
english translation
etasminsamaye tatra sasmito bhagavAnbhavaH ॥ ehyehIti tamAhUya mUrdhnyAghrAya dadau varAn ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:42.1%
फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा ॥ अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥ ३६ ॥
There was an ocean of fruits and food for the child to eat. The lord also showed him the mountain of the uncooked.
english translation
phalArNavaM ca bAlasya bhakSya bhojyArNavaM tathA ॥ apUpAnAM giriM caiva darzayAmAsa sa prabhuH ॥ 36 ॥
hk transliteration by Sanscriptएवं स ददृशे देवो देव्या सार्धं वृषोपरि ॥ गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ३७ ॥
The lord appeared thus seated on the bull along with the goddess and surrounded by the lords of Gaṇas and holding the divine missiles, trident etc.
english translation
evaM sa dadRze devo devyA sArdhaM vRSopari ॥ gaNezvaraistrizUlAdyairdivyAstrairapi saMvRtaH ॥ 37 ॥
hk transliteration by Sanscriptदिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च ॥ विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ३८ ॥
The Dundubhi drums were sounded in the heaven. There was a shower of flowers; the ten quarters were filled with the gods, chiefs of whom were Viṣṇu, Brahmā and Indra.
english translation
divi duMdubhayo neduH puSpavRSTiH papAta ca ॥ viSNubrahmendrapramukhairdevaizchannA dizo daza ॥ 38 ॥
hk transliteration by Sanscriptअथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ॥ पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ३९ ॥
Then Upamanyu enveloped by the waves of bliss fell at his feet, his mind made humble with devotion.
english translation
athopamanyurAnandasamudrormibhirAvRtaH ॥ papAta daNDavadbhUmau bhaktinamreNa cetasA ॥ 39 ॥
hk transliteration by Sanscriptएतस्मिन्समये तत्र सस्मितो भगवान्भवः ॥ एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ४० ॥
Then the smiling lord Śiva called him nearer, kissed him on the head and granted him boons.
english translation
etasminsamaye tatra sasmito bhagavAnbhavaH ॥ ehyehIti tamAhUya mUrdhnyAghrAya dadau varAn ॥ 40 ॥
hk transliteration by Sanscript