Shiva Purana
Progress:36.7%
पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः ॥ पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः ॥ २६ ॥
The steps themselves are considered to be eternal and impermanent. When the footsteps are replicated the footsteps are released.
english translation
padameva hi tannityamanityAH padinaH smRtAH ॥ padAnAM pratikRttau tu mucyante padino yataH ॥ 26 ॥
hk transliteration by Sanscriptपरिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते ॥ आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम् ॥ २७ ॥
After the revolution, it is called the attainment of the same position again. The fifth name of the first is the expression of the self.
english translation
parivRttyantare bhUyastatpadaprAptirucyate ॥ AtmAntarAbhidhAnaM syAdyadAdyaM nAma paJcakam ॥ 27 ॥
hk transliteration by Sanscriptअन्यत्तु त्रितयं नाम्नामुपादानादियोगतः ॥ त्रिविधोपाधिवचनाच्छिव एवानुवर्तते ॥ २८ ॥
There are three other names, namely, the combination of the elements and the elements. From the words of the threefold title, Shiva alone follows.
english translation
anyattu tritayaM nAmnAmupAdAnAdiyogataH ॥ trividhopAdhivacanAcchiva evAnuvartate ॥ 28 ॥
hk transliteration by Sanscriptअनादिमलसंश्लेषः प्रागभावात्स्वभावतः ॥ अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते ॥ २९ ॥
It is by nature a synthesis of the eternal impurities because of its pre-existence. He is called Shiva because he is extremely pure in self.
english translation
anAdimalasaMzleSaH prAgabhAvAtsvabhAvataH ॥ atyaMtaM parizuddhAtmetyato 'yaM ziva ucyate ॥ 29 ॥
hk transliteration by Sanscriptअथवाशेषकल्याणगुणैकधन ईश्वरः ॥ शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः ॥ ३० ॥
Or maybe the Lord is the only wealth of the remaining auspicious qualities. He is called Shiva by the virtuous who speak the truth and meaning of Shiva.
english translation
athavAzeSakalyANaguNaikadhana IzvaraH ॥ ziva ityucyate sadbhizzivatattvArthavAdibhiH ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:36.7%
पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः ॥ पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः ॥ २६ ॥
The steps themselves are considered to be eternal and impermanent. When the footsteps are replicated the footsteps are released.
english translation
padameva hi tannityamanityAH padinaH smRtAH ॥ padAnAM pratikRttau tu mucyante padino yataH ॥ 26 ॥
hk transliteration by Sanscriptपरिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते ॥ आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम् ॥ २७ ॥
After the revolution, it is called the attainment of the same position again. The fifth name of the first is the expression of the self.
english translation
parivRttyantare bhUyastatpadaprAptirucyate ॥ AtmAntarAbhidhAnaM syAdyadAdyaM nAma paJcakam ॥ 27 ॥
hk transliteration by Sanscriptअन्यत्तु त्रितयं नाम्नामुपादानादियोगतः ॥ त्रिविधोपाधिवचनाच्छिव एवानुवर्तते ॥ २८ ॥
There are three other names, namely, the combination of the elements and the elements. From the words of the threefold title, Shiva alone follows.
english translation
anyattu tritayaM nAmnAmupAdAnAdiyogataH ॥ trividhopAdhivacanAcchiva evAnuvartate ॥ 28 ॥
hk transliteration by Sanscriptअनादिमलसंश्लेषः प्रागभावात्स्वभावतः ॥ अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते ॥ २९ ॥
It is by nature a synthesis of the eternal impurities because of its pre-existence. He is called Shiva because he is extremely pure in self.
english translation
anAdimalasaMzleSaH prAgabhAvAtsvabhAvataH ॥ atyaMtaM parizuddhAtmetyato 'yaM ziva ucyate ॥ 29 ॥
hk transliteration by Sanscriptअथवाशेषकल्याणगुणैकधन ईश्वरः ॥ शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः ॥ ३० ॥
Or maybe the Lord is the only wealth of the remaining auspicious qualities. He is called Shiva by the virtuous who speak the truth and meaning of Shiva.
english translation
athavAzeSakalyANaguNaikadhana IzvaraH ॥ ziva ityucyate sadbhizzivatattvArthavAdibhiH ॥ 30 ॥
hk transliteration by Sanscript