Shiva Purana
Progress:33.8%
पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ॥ तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः ॥ ६ ॥
The lord, the commander blesses everything always. If a means is adopted for that, how does Śiva become dependant?
english translation
patirAjJApakaH sarvamanugRhNAti sarvadA ॥ tadarthamarthasvIkAre parataMtraH kathaM zivaH ॥ 6 ॥
hk transliteration by Sanscriptअनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥ अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ७ ॥
No blessing can be independent of one that is blessed. Hence the meaning of the word freedom is not characterised by ‘not depending on another’.
english translation
anugrAhyanapekSo 'sti na hi kazcidanugrahaH ॥ ataH svAtantryazabdArthAnanapekSatvalakSaNaH ॥ 7 ॥
hk transliteration by Sanscriptएतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ॥ अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ८ ॥
That which is to be blessed is accepted as ‘depending on another’. Without blessing, the enjoyment of pleasures or liberation cannot take place.
english translation
etatpunaranugrAhyaM parataMtraM tadiSyate ॥ anugrahAdRte tasya bhuktimuktyorananvayAt ॥ 8 ॥
hk transliteration by Sanscriptमूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥ अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते ॥ ९ ॥
Embodied Ātmans too stand in the category of those who are to be blessed. Śiva’s blessing is construed in the form of driving out their ignorance. There is nothing in Śiva influenced by ignorance.
english translation
mUrtAtmano 'pyanugrAhyA zivAjJAnanivartanAt ॥ ajJAnAdhiSThitaM zambhorna kiMcidiha vidyate ॥ 9 ॥
hk transliteration by Sanscriptयेनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥ स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ १० ॥
Śiva in the form of the idol, whereby despite its beings Saguṇa the Niṣkala is realised, is called Śaivamūrti only in a figurative use.
english translation
yenopalabhyate 'smAbhissakalenApi niSkalaH ॥ sa mUrtyAtmA zivaH zaivamUrtirityupacaryate ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:33.8%
पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ॥ तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः ॥ ६ ॥
The lord, the commander blesses everything always. If a means is adopted for that, how does Śiva become dependant?
english translation
patirAjJApakaH sarvamanugRhNAti sarvadA ॥ tadarthamarthasvIkAre parataMtraH kathaM zivaH ॥ 6 ॥
hk transliteration by Sanscriptअनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥ अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ७ ॥
No blessing can be independent of one that is blessed. Hence the meaning of the word freedom is not characterised by ‘not depending on another’.
english translation
anugrAhyanapekSo 'sti na hi kazcidanugrahaH ॥ ataH svAtantryazabdArthAnanapekSatvalakSaNaH ॥ 7 ॥
hk transliteration by Sanscriptएतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ॥ अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ८ ॥
That which is to be blessed is accepted as ‘depending on another’. Without blessing, the enjoyment of pleasures or liberation cannot take place.
english translation
etatpunaranugrAhyaM parataMtraM tadiSyate ॥ anugrahAdRte tasya bhuktimuktyorananvayAt ॥ 8 ॥
hk transliteration by Sanscriptमूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥ अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते ॥ ९ ॥
Embodied Ātmans too stand in the category of those who are to be blessed. Śiva’s blessing is construed in the form of driving out their ignorance. There is nothing in Śiva influenced by ignorance.
english translation
mUrtAtmano 'pyanugrAhyA zivAjJAnanivartanAt ॥ ajJAnAdhiSThitaM zambhorna kiMcidiha vidyate ॥ 9 ॥
hk transliteration by Sanscriptयेनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥ स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ १० ॥
Śiva in the form of the idol, whereby despite its beings Saguṇa the Niṣkala is realised, is called Śaivamūrti only in a figurative use.
english translation
yenopalabhyate 'smAbhissakalenApi niSkalaH ॥ sa mUrtyAtmA zivaH zaivamUrtirityupacaryate ॥ 10 ॥
hk transliteration by Sanscript