Shiva Purana
Progress:34.5%
अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥ हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ३६ ॥
The lord does not injure others though guilty, otherwise. Of course, he injures the ignorant by adopting neutrality.
english translation
anyathA na hinastyeva sadoSAnapyasau parAn ॥ hinasti cAyamapyajJAnparaM mAdhyasthyamAcaran ॥ 36 ॥
hk transliteration by Sanscriptतस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥ इति निर्बंधयंत्येके नियमो नेति चापरे ॥ ३७ ॥
Hence we shall say that he who inflicts injury ultimately painful is ruthless. Thus a few insist upon this condition. Others do not.
english translation
tasmAdduHkhAtmikAM hiMsAM kurvANo yaH sanirghRNaH ॥ iti nirbaMdhayaMtyeke niyamo neti cApare ॥ 37 ॥
hk transliteration by Sanscriptनिदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ॥ न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ३८ ॥
Ruthlessness cannot be attributed to the surgeon who operates upon the patient. The inducing factor is kindness alone.
english translation
nidAnajJasya bhiSajo rugNo hiMsAM prayuMjataH ॥ na kiMcidapi nairghRNyaM ghRNaivAtra prayojikA ॥ 38 ॥
hk transliteration by Sanscriptघृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥ तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ३९ ॥
Even kindness to violent enemies is not conducive to ultimate good. He who is kind to such persons is ruthless though his ruthlessness is concealed by aft illusory kindness.
english translation
ghRNApi na guNAyaiva hiMsreSu pratiyogiSu ॥ tAdRzeSu ghRNI bhrAntyA ghRNAntaritanirghRNaH ॥ 39 ॥
hk transliteration by Sanscriptउपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥ शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥ ४० ॥
Even neglect and indifference for the opponents who ought to be protected, results in default. He who ought to be protected perishes immediately if neglected despite the capacity of the protector.
english translation
upekSApIha doSAha rakSyeSu pratiyogiSu ॥ zaktau satyAmupekSAto rakSyassadyo vipadyate ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:34.5%
अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥ हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ३६ ॥
The lord does not injure others though guilty, otherwise. Of course, he injures the ignorant by adopting neutrality.
english translation
anyathA na hinastyeva sadoSAnapyasau parAn ॥ hinasti cAyamapyajJAnparaM mAdhyasthyamAcaran ॥ 36 ॥
hk transliteration by Sanscriptतस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥ इति निर्बंधयंत्येके नियमो नेति चापरे ॥ ३७ ॥
Hence we shall say that he who inflicts injury ultimately painful is ruthless. Thus a few insist upon this condition. Others do not.
english translation
tasmAdduHkhAtmikAM hiMsAM kurvANo yaH sanirghRNaH ॥ iti nirbaMdhayaMtyeke niyamo neti cApare ॥ 37 ॥
hk transliteration by Sanscriptनिदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ॥ न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ३८ ॥
Ruthlessness cannot be attributed to the surgeon who operates upon the patient. The inducing factor is kindness alone.
english translation
nidAnajJasya bhiSajo rugNo hiMsAM prayuMjataH ॥ na kiMcidapi nairghRNyaM ghRNaivAtra prayojikA ॥ 38 ॥
hk transliteration by Sanscriptघृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥ तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ३९ ॥
Even kindness to violent enemies is not conducive to ultimate good. He who is kind to such persons is ruthless though his ruthlessness is concealed by aft illusory kindness.
english translation
ghRNApi na guNAyaiva hiMsreSu pratiyogiSu ॥ tAdRzeSu ghRNI bhrAntyA ghRNAntaritanirghRNaH ॥ 39 ॥
hk transliteration by Sanscriptउपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥ शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥ ४० ॥
Even neglect and indifference for the opponents who ought to be protected, results in default. He who ought to be protected perishes immediately if neglected despite the capacity of the protector.
english translation
upekSApIha doSAha rakSyeSu pratiyogiSu ॥ zaktau satyAmupekSAto rakSyassadyo vipadyate ॥ 40 ॥
hk transliteration by Sanscript