Shiva Purana
Progress:32.5%
न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ॥ मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ६ ॥
But a physical form docs not fit in with a free being for this basic reason. But the form is an effect of some cause. Lordship has no cause for its being.
english translation
na mUrtizca svataMtrasya ghaTate mUlahetunA ॥ mUrterapi ca kAryatvAttatsiddhiH syAdahaitukI ॥ 6 ॥
hk transliteration by Sanscriptसर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥ परमापरमौ भावौ कथमेकत्र संगतौ ॥ ७ ॥
Everywhere the greater and the lower Bhāvas are mentioned. How can these two be relevant in one place?
english translation
sarvatra paramo bhAvo 'paramazcAnya ucyate ॥ paramAparamau bhAvau kathamekatra saMgatau ॥ 7 ॥
hk transliteration by Sanscriptनिष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥ स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ८ ॥
Indeed the great Ātman is devoid of attributes. How can he become possessed of attributes. Svabhāva is unrevertible.
english translation
niSphalo hi svabhAvo 'sya paramaH paramAtmanaH ॥ sa eva sakalaH kasmAtsvabhAvo hyaviparyayaH ॥ 8 ॥
hk transliteration by Sanscriptस्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ॥ न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ९ ॥
If you say that his innate nature is reverted by his own wish he being free, why does not Īśāna make an interchange in permanent and non-permanent things?
english translation
svabhAvo viparItazcetsvataMtraH svecchayA yadi ॥ na karoti kimIzAno nityAnityaviparyayam ॥ 9 ॥
hk transliteration by Sanscriptमूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥ शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ १० ॥
The wise have said that the embodied Ātman is Sakala; the unembodied Śiva is Niṣkala. The embodied Ātman is presided over by Śiva.
english translation
mUrtAtmA sakalaH kazcitsa cAnyo niSphalaH zivaH ॥ zivenAdhiSThitazceti sarvatra laghu kathyate ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:32.5%
न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ॥ मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ६ ॥
But a physical form docs not fit in with a free being for this basic reason. But the form is an effect of some cause. Lordship has no cause for its being.
english translation
na mUrtizca svataMtrasya ghaTate mUlahetunA ॥ mUrterapi ca kAryatvAttatsiddhiH syAdahaitukI ॥ 6 ॥
hk transliteration by Sanscriptसर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥ परमापरमौ भावौ कथमेकत्र संगतौ ॥ ७ ॥
Everywhere the greater and the lower Bhāvas are mentioned. How can these two be relevant in one place?
english translation
sarvatra paramo bhAvo 'paramazcAnya ucyate ॥ paramAparamau bhAvau kathamekatra saMgatau ॥ 7 ॥
hk transliteration by Sanscriptनिष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥ स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ८ ॥
Indeed the great Ātman is devoid of attributes. How can he become possessed of attributes. Svabhāva is unrevertible.
english translation
niSphalo hi svabhAvo 'sya paramaH paramAtmanaH ॥ sa eva sakalaH kasmAtsvabhAvo hyaviparyayaH ॥ 8 ॥
hk transliteration by Sanscriptस्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ॥ न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ९ ॥
If you say that his innate nature is reverted by his own wish he being free, why does not Īśāna make an interchange in permanent and non-permanent things?
english translation
svabhAvo viparItazcetsvataMtraH svecchayA yadi ॥ na karoti kimIzAno nityAnityaviparyayam ॥ 9 ॥
hk transliteration by Sanscriptमूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥ शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ १० ॥
The wise have said that the embodied Ātman is Sakala; the unembodied Śiva is Niṣkala. The embodied Ātman is presided over by Śiva.
english translation
mUrtAtmA sakalaH kazcitsa cAnyo niSphalaH zivaH ॥ zivenAdhiSThitazceti sarvatra laghu kathyate ॥ 10 ॥
hk transliteration by Sanscript