Shiva Purana
Progress:29.8%
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ १६ ॥
It is only your behest that is the cause of acquisition of prosperity and glory by Viṣṇu, by me or by any of these—gods, Dānavas or Rākṣasas.
english translation
viSNozca mama cAnyeSAM devadAnavarakSasAm ॥ tattadaizvaryasamprAptyai tavaivAjJA hi kAraNam ॥ 16 ॥
hk transliteration by Sanscriptअतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ १७ ॥
Innumerable Brahmās, Viṣṇus and Śivas have passed by. Such innumerable ones are yet to be born, these carry out your behests.
english translation
atItAH khalvasaMkhyAtA brahmANo harayo bhavAH ॥ anAgatAstvasaMkhyAtAstvadAjJAnuvidhAyinaH ॥ 17 ॥
hk transliteration by Sanscriptत्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ १८ ॥
O goddess of the gods without propitiating you the fourfold arms of life cannot be acquired by all of us.
english translation
tvAmanArAdhya devezi puruSArthacatuSTayam ॥ labdhuM na zakyamasmAbhirapi sarvaiH surottamaiH ॥ 18 ॥
hk transliteration by Sanscriptव्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ १९ ॥
Since merit and evil have been established by you the mobile and immobile may even be inter-changed.
english translation
vyatyAso 'pi bhavetsadyo brahmatvasthAvaratvayoH ॥ sukRtaM duSkRtaM cApi tvayeva sthApitaM yataH ॥ 19 ॥
hk transliteration by Sanscriptत्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ २० ॥
You are the primordial and eternal Śakti of Śiva the great soul, the lord of the universe, the Śakti without beginning, middle or death.
english translation
tvaM hi sarvajagadbhartuzzivasya paramAtmanaH ॥ anAdimadhyanidhanA zaktirAdyA sanAtanI ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:29.8%
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ १६ ॥
It is only your behest that is the cause of acquisition of prosperity and glory by Viṣṇu, by me or by any of these—gods, Dānavas or Rākṣasas.
english translation
viSNozca mama cAnyeSAM devadAnavarakSasAm ॥ tattadaizvaryasamprAptyai tavaivAjJA hi kAraNam ॥ 16 ॥
hk transliteration by Sanscriptअतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ १७ ॥
Innumerable Brahmās, Viṣṇus and Śivas have passed by. Such innumerable ones are yet to be born, these carry out your behests.
english translation
atItAH khalvasaMkhyAtA brahmANo harayo bhavAH ॥ anAgatAstvasaMkhyAtAstvadAjJAnuvidhAyinaH ॥ 17 ॥
hk transliteration by Sanscriptत्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ १८ ॥
O goddess of the gods without propitiating you the fourfold arms of life cannot be acquired by all of us.
english translation
tvAmanArAdhya devezi puruSArthacatuSTayam ॥ labdhuM na zakyamasmAbhirapi sarvaiH surottamaiH ॥ 18 ॥
hk transliteration by Sanscriptव्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ १९ ॥
Since merit and evil have been established by you the mobile and immobile may even be inter-changed.
english translation
vyatyAso 'pi bhavetsadyo brahmatvasthAvaratvayoH ॥ sukRtaM duSkRtaM cApi tvayeva sthApitaM yataH ॥ 19 ॥
hk transliteration by Sanscriptत्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ २० ॥
You are the primordial and eternal Śakti of Śiva the great soul, the lord of the universe, the Śakti without beginning, middle or death.
english translation
tvaM hi sarvajagadbhartuzzivasya paramAtmanaH ॥ anAdimadhyanidhanA zaktirAdyA sanAtanI ॥ 20 ॥
hk transliteration by Sanscript